SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ उपदेश- ॥१३शा *-* -*-* प्पवेसो वारियो । अन्नेऽवि अणेगे दोसा खग्गन्ति । सेची सुदंसहोवि कविताधरप्पवेसेण तहाविहे संकमै पलिंग सप्रतिका. श्रथाओतनकाव्येन ज्ञानाच्यासोपदेशमाहजत्तिं गुरूणं हियए धरित्ता, सिरिस्का नाणं विणयं करित्ता। अस्थं वियारिजा मई सम्म, मुणी मुषिका दसनेयधम्मं ॥ ३ ॥ व्याख्या-नति बहिःप्रतिपत्तिं गुरूणां शानदाणां हृदये स्वकीये धृत्वा शिक्षेत ज्ञानं शास्त्रसमुदायरूपं, विनयं दशविधं कृत्वा । अर्थ विचारयेत् स्वमत्या सम्यक्तया मुनिस्तत्त्ववेत्ता यतिर्मन्येत जानीयात् शान्त्यादिलेदैर्दशविधं धर्म[मिति काव्यार्थः ॥ ३५॥ व्यासार्थस्तु कथानकादवसेयः। तच्चेदम्| श्यऽस्थि खिश्पध्यिपुरं फुरंतोरुदाणधणमणुयं । निम्मवयरचंदजसो चंदजसो नाम तत्थ निवो ॥१॥ मइसारो मश्सारो तम्मंती निचखोरुगुणपंती । तस्स य सु सुबुद्धी सुबुधिनामो गुणजिरामो ॥२॥ तेणाहीया सयला कला कला यरियपायसेवाए । गुरुसेवाय (एँ) सुबुद्धी बहु बोहं जण जेणेह ॥३॥ चप्पत्तिय वेणश्या कम्म परिणामिया य है बुद्धी । चउरोवि तस्स हियए वसिया जह सरसि हंसी ॥४॥ अनोवि अकयपुन्नो तणुनवो अस्थि मंतिणो तस्स र उन्बुझित्ति पसिद्धी संजाया पुबपाववसा ॥५॥ सो पाढिऽवि पिठणा गुरुणो पासे सढत्तदोसेण । चनहिपि हु मासेहिं ॥१३॥ नहुमायरमवि य अपदिसु ॥६॥इत्तो तम्मेव पुरे धणानिहाषण सेटि श्रासी । तस्स य तणुया चनरो चनरोचियसंचियकलोहा ॥ ७॥खाहरु १ बाहर २ जावक ३ जावक ४ नामा सरूवजियकामा । तारुमगुणुद्दामा ते जाया | 264 44OLX.in ** Jain Education Inters For Private & Personal use only W ww.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy