SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 545453 याउ उचरित्ता थप्पं सप्पं व कुमिखबुद्धिछ । श्रयसजि बुब्बुद्धी मंतिवर सु तुहुप्पन्नो ॥॥ मुणिजपनिंदावसन उगंडणिजो य 5बुद्धी य । श्रन्नाणो श्रविणी निग्गुणजणसंगरंगिल्लो ॥ ७३ ॥ निसुणिय इमं सुबुद्धी पिटणा सममप्पणो हियथए।गिरिहत देसविरई धरइंदूरे परिहरितो ॥४॥ पणमित्तु गुरुं नियघरमुवागले परियणेण सह मिखिलं । खामिक्षु सयखसंघ चेश्यपूर्य समायरिङ ॥ ५॥ पमिवशिय पषज्ञ कमेण सिचंतनत्यमवगिन । सह अणसणेण मरिचं पंचमकप्पम्मि संपत्तो ॥ ७६ ॥ तत्तो चवित्त सुकुखे जम्मं पावितु चरणमवि चरित्रं । सिवपयसोकाण निही जाई दूरुनियपमा॥७॥ इति विचार्य सुबुद्धिकथानकं, कुरुत सशुरुजक्तिमनारतम् । विनयपूर्वमपूर्वमिह श्रुतं, पन्त सार्थमनर्थसमुनितम् ॥ ७० ॥ दशविधं यतिधर्ममतः परं, समधिगम्य विरम्य कषायतः । श्रयत शाश्वतसौख्यपरम्परामुपरता जविका जवसंततेः ॥ ए॥ ॥ इति सुबुधिqधिकथानकं सम्पूर्णम् ॥ श्रथ हास्यादिषटूपरिहारव्रतपट्टपाखनपञ्चप्रमादनिर्दखनपश्चान्तरायनिवारणोपदेशमनिधित्सुराह हासाश्वकं परिवङियत्वं, बक्कं वयाणं तह सजियवं । पंचप्पमाया न हु सेवियत्वा पंचंतरायावि निवारियवा ॥ ४० ॥ व्याख्या-सङ्ग्रहकाव्यमिदं । अत्रार्थे महान् विस्तरोऽस्ति । परं कियानप्यर्थो दृष्टान्तमुखेनोनाव्यते-हास्यमादि(ये)षां ते हास्यरत्यरतिशोकजयजुगुप्सादयस्तेषां षटुं, एकवनावेनैकवचनं, यथा श्रीस्थानाङ्गे-"चनहि गणेहिं हासु TOSKAMAKAMALAMA REASHA 269 Jain Education Intematonal For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy