________________
उपदेश
सत
॥१३४॥
विमखो य चित्तमा
सहेसुपि विसमेस
3%22%3ASSES
जत्तिं सत्तीए
कु
श्रसहमायो य॥ ५५॥ अह अन्नदि तप्पुरपरिसरवड्मनमागयं सुगयं । अश्वयनाणियमणगारमुत्तमं किंचि निसु- णिता ॥५६॥ नूवश्मंतिसुबुद्धिप्पमुहा तप्पायपउमनमणत्यं । पत्ता वंदिय तत्थोवविघ्या सुणिय देसणयं ॥ ७ ॥ अरका मइसारो सुबुद्धिब्बुधिनामया पुत्ता । कह मह जहत्थनामा संपत्ता कम्मदोसेण ॥ ५० ॥ आह गुरू जो निसुणसु इत्येव पुरे मुवेवि वणि(य)पुत्ता । पुबजवे आसि श्मो विमलो अयलो य श्यनामा ॥ एए॥जिन्नसहावा पुन्निवि विमलो विमखो य चित्तमनम्मि । तारुक्षेवि मणुले सो वेरग्गं समावन्नो ॥६॥धणधन्नाश्यमुनिय विरत्तचित्तो वयं समझीषो। गुरुपासम्मि श्रदीपो परीसहेसुपि विसमेसु ॥६१ ॥ श्रपढिंसु सुत्तमत्थं निसुण सुत्तत्थचिंतणं कुण। एगंते तह भन्ने मुषिणो पाढे सत्याई॥ ६॥ सुत्ते गुरुम्मि जत्तिं सत्तीए कुणश् श्रुण गुणवंते । शायरियपयं पत्तो कमेण उत्तीसगुपखाणी ॥ ६३ ॥ दसजेयं जश्वम्म सम्म श्रायर धर अंगम्मि । सूरो श्व सन्नाहं अंतररिलनिम्मियाबाई ॥६॥ वनस्स श्रत्तोऽविय करितु उवयारमायरेणेसो । धम्मोवएसदाणप्पलिश्णा धम्मकिच्चेण ॥६५॥ संजमममलं पाखिय पस्काखिय पावपंकपमलाई। पत्तो बीय कप्पं श्रणप्पसुरसुरकसंजोगं ॥६६॥ तवनाणगुणुझुत्तं मुणिवग्गं निंदई श्रयखनामा । श्रवमाण पुण एवं न दु तत्तं मुण किंपि श्मो ॥६७ ॥ नास बयपाइंमुहरत्ताए गुणीण न पसंसं । सहर वह मन्डरियं पावं पनपीकुण बहुहा ॥ ६॥ मरि श्जनरए नेरश्यत्तं ग अयलनामो । कामोवहवियतणू परमाहम्मियवसं पत्तो॥६ए॥ सग्गे सुराउमणुपालिऊण कलिऊण अमरसोकाई । तुह पुत्तत्तं पत्तो सुबुधिनामो गुणुद्दामो ॥७॥मश्मंताण महंतो बहुवि जर्ज सुविस्सुङ विस्से । पुवजवनासवसा अश्सयनापीण मउममणी॥१॥ नर-1
268
सुरो इव सन्नाई
६ ॥ संज
(NP
॥१३॥
Jain Educaton inte
For Private & Personal Use Only
ww.jainelibrary.org