SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ उपदेश॥ १३५ ॥ प्पत्ती सिया, तं जहा - पासिता जासित्ता सुबित्ता संजरिता” हास्यमोहनीयकर्मोदयेन हास्योत्पत्तिः स्यात् । तदपि * हास्यं सनिमित्तं निर्निमित्तं वा स्यात् । हास्यमपि बहु क्रियमाणं कर्मबन्धायैव स्यात् । रत्यरती अपि न कार्ये, अहं सुखीत्यादिका रतिः साम्प्रतमहमसुखीत्यादिका चारतिः, ते घे अपि साधुना न कार्ये । शोचनं शोकश्चेतोऽभीष्टे वस्तुनि नष्टे न शोकः कार्यः । जयं सप्तधा – इहपरलोकादानाकस्मादाजी विकामरणा श्लोकभेदात् मन्तव्यं, तदपि न चेतसि धायें ( जुगुप्सा न कार्या ) । पङ्कं व्रतानां प्राणिघातानृतोक्त्यदत्तग्रह्णाब्रह्मपरिग्रहात्रिजतप्रतिषेधलक्षणं सयितव्यं आत्मन्यारोपणीयं । पञ्च प्रमादाः मद्यविषयकषायतन्त्राविकथाख्याः सेवितव्या नैव । तथा पञ्चसङ्ख्याका दानखाजवीर्यजोगोपजोगरूपा अन्तराया निवारयितव्याः श्रात्मनः सकाशाद्दूरी कार्याः तत्प्रसरो नात्मन्याधेयः । इति काव्यसंहिसार्थः ॥ ४० ॥ अत्रार्थे महान् विस्तरोऽस्ति परं कियानपि दृष्टान्तगर्जः सूच्यते Jain Education Internationa मदुराए संखनियो पक्ष सीकरितु गुरुपासे । सो संपतो इत्थियपुरम्मि गीयत्थसत्यमणी ॥ १ ॥ जिस्का तेणं विग्गिएणं निदाघसमयम्मि | हुयवहपंथाजिमुहं ठिएए दियसोमदेवरको ॥ ५ ॥ वच्चामि किमेषणं पण इ पुछिए तेत्तं । गलसु खडु एयम्मि य कोलगवसर सियचित्ते ॥ ३ ॥ युग्मम् ॥ जइ पजवंतपार्ट नच्च नए एस तो हु सुंदरयं । परसामि निष्ठीहिं मम्मि ३३ चिंतियं तेष ॥ ४ ॥ तेष गवरकगएणं सुदेश जंतो मुणी पहे दिहो । तत्तो गम्म प पिचर जब पतखिरं ॥ ५ ॥ निंदतेऽप्पाणं तप्पासे तेल चरणमाइथं । मणयं जाइम से श्रासी सुत्तत्य कुसलस्स ॥ ६ ॥ पाखिय पक्वतमिमो खहिय सुरतं तर्ज बुर्ज संतो । कासीए बलकोट्टाजिहाणपत्तीए गोरीए ॥ ७ ॥ सहयारसुमिणसं 220 For Private & Personal Use Only सप्ततिका. ॥ १३५ ॥ www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy