SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ उपदेश सप्ततिका. ॥ ५॥ %AA%E0%AAAAAA अष्टाजिरत्यनीष्टानिः, कुमारीजिः परिवृतः । श्रचकात्रिदशाधीश, व दिव्याप्सरोवृतः॥२॥चतुर्जिः कसापकम् कुमारः स्फारशृङ्गारोदारजूषणलासुरः। यावदास्ते चतुरिकामध्ये मानाट्यवेषनाक् ॥२०॥ तावत्प्राक्तनपुण्यद्रुमञ्जरी रूपधारिणी। वारिणी दुःखलक्षाणां, कारिणी मुक्तिसम्पदाम् ॥ ए॥ इति चिन्ता समुत्पदे, हृदये राजजन्मनः । फलेग्रहिर्यया जन्म, निष्फलत्वं जवस्थितेः॥३०॥ त्रिनिर्विशेषकम् अहो मोहमहाराजचेष्टितं स्पष्टमीक्ष्यताम् । केयमज्ञानधीलग्ना प्राणिनां गुरुकर्मणाम् ॥३१॥ श्रतत्त्ववेदिनः सत्त्वाः, पूर्यन्ते मोहनिया। यया धर्मधनस्यासौ, नाशः सपदि जायते ॥३॥ किमेतैः स्फीतसङ्गीतैरीतिजातैरिवोदितैः । नाट्यैर्विमम्बनाप्रायैरपायरिव पूर्यताम् ॥ ३३ ॥ न राज्येनामुना कार्यमनार्याकार्यहेतुना । शस्त्रीजिरिव न स्त्रीजिरर्थोऽनऔंघहेतुनिः ॥ ३४॥ मानुष्यं चापि वैकुष्यं, सगुरूपास्तिरुत्तमा । हा हार्यतेऽपि संप्राप्ता, सामग्री मुग्धचेतसा ॥ ३५॥ समग्रजोगसामग्री, मिखिता खलिताऽप्यहो । महात्मनां न धर्माध्वप्रस्थाने विघ्नसाधिनी ॥ ३६॥ न येषां जोगयोगोऽस्ति, मनागपि हि सद्मनि । अनिरुधमनस्कानां, कर्मबन्धस्तथाऽप्यहो ॥ ३७॥ इहा कथमहं मोहचेष्टितानि विदन्नपि । स्नेहपाशेन बछोऽस्मि, यथा वागुरया मृगः ॥ ३०॥ दाक्षिण्यं पितृमावृणामकृषं मयि केवलम् । नो चेत्कथमहं स्थाता, जवोदारदवानले ॥ ३९ ॥ १ पित्रा सहिता मातरः पितृमातरस्तासाम्. 15 ॥ १५॥ Jain Education For Private & Personal use only T ww.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy