________________
Jain Education International
कदा चिदानन्दमयी महीनसुखसम्पदम् । लप्स्येऽहं ? सन्मुनित्वेन, संयमाध्वनि संचरन् ॥ ४० ॥ कदा गुरोः पदाम्नोजराजः स्वशिरसा स्पृशन् । वपुः पवित्रयिष्येऽहमहङ्कारपराङ्मुखः १ ॥ ४१ ॥ पदप्रणमनप्रह्वम तिर्यतिततेरहम् । कदा मुदा सहिष्यामि ? दुःसहाँश्च परीषदान् ॥ ४२ ॥ विचिन्तयन्निति स्वान्ते, शान्ते रागोदयात्ययात् । अपूर्वकरणं प्राप्य, निष्पापव्यापमानसः ॥ ४३ ॥ घातिकर्मयं कृत्वा, छित्त्वा संसारबन्धनम् । संप्राप केवलज्ञानमज्ञानोग्रतमोऽपहम् ॥ ४४ ॥ गुर्णाधिकेव विप्रोच्यमानमाश्चर्यमीदृशम् । सुधनः सार्थपः श्रुत्वा, चेतसीति व्यचिन्तयत् ॥ ४५ ॥ श्रश्रापृष्ठन्महीशक्रः, कुतो देतोस्तवोपरि । श्रस्माकं स्नेहसम्बन्धस्ततः प्रोवाच केवली ॥ ४६ ॥ त्वं राजन् ! पुरि चम्पायां, विजयी जयनामराट् । श्रासीः प्रियमती जर्त्ता, धर्त्ता गुणगणश्रियाम् ॥ ४७ ॥ कुसुमायुधनामाहमजूवं त्वत्सुतः पुरा । सुरः संयममाराध्य, विमाने विजयोऽजनि ॥ ४८ ॥
पुनस्ततः सर्वार्थसिद्धे त्रिदशोऽजवम् । श्रावयोरत्र संजज्ञे, संयोगस्तुष्टिपुष्टये ॥ ४९ ॥ तस्मान्ममोपरि स्नेहः, स्वामिन् ! युष्माकमद्भुतः । मिथः प्रजस्पतामित्थं, जातिस्मृतिरजायत ॥ २० ॥ ततः कर्मक्ष्यावाठकेवलज्ञानशाखिनाम् । श्रमरैर्म हिमाधिक्यमकारि प्रमदोद्धुरैः ॥ ५१ ॥ समग्रेऽपि पुरे पौराः, प्रचुरानन्दमेदुराः । श्रराजन्त वसन्तर्त्तुपादपा इव पुष्पिताः ॥ ५२ ॥ १ गुणसागर. २ विशेषेण जयो यस्यैतादृक् जयनामराट्- 151
For Private & Personal Use Only
www.jainelibrary.org