________________
उपदेश
सप्ततिका.
॥७६॥
सुधनः सार्थवाहोऽथ, गुरोर्नत्वा पदाम्बुजम् । शशंस नवतः स्वामिन् ! गुणाब्धेस्तुट्यता कुतः ॥ ५३॥ श्त्यमाख्यातरि प्रोचे, मुनीन्जः प्राग्नवे ह्ययम् । पुण्यकेतुस्तनूजो मे, समजूच्चाग्रहीद्वतम् ॥ ५४॥ मया साई गुणाश्चीर्णा, मत्समाचरणाश्रयात् । अनेन ननु धन्येनानिझेन शिववर्त्मनः ॥ ५५ ॥ श्रतस्तनूकृताशेषकर्मा धर्मात्मताश्रितः। श्रनुजूयामरं जन्म बजूव गुणसागरः॥५६॥ पुण्यानुबन्धि सुकृतं, परिणामस्तथा समः। सुखावाप्तिस्तथा तुझ्या, करग्रहमहोऽपि मे ॥ ७ ॥ ममाप्यतास्तथा वध्वः, पूर्वजन्मप्रियाः स्फुटम् । ततश्चीर्णव्रताचारा, अनुत्तरसुरा बनुः ॥ ५० ॥ प्राक्तना वनिता एताः, संप्राप्ताः केवल श्रियम् । सामग्रीमाप्य 5ष्पापामपापात्मस्थितिं श्रिताः॥ एए॥ समाकर्येति बुबुधे, सुधनश्रेष्ठिपुङ्गवः । श्रावक धर्ममन्येऽपि, स्वीचकुर्वहवो जनाः ॥६॥ हर्षेण हरिणा सूनुहरिसिंहस्य विश्रुतः। स्थापयित्वा निजे राज्ये, स्वात्मा निन्ये कृतार्थताम् ॥६॥
पृथ्वीचन्महाराजरिनुब्धमनःस्थितिः । व्रतं सुचिरमाराध्य, प्रबोध्य विकब्रजम् ॥ ६॥ स्वकीयमायुःप्रतिपाध्य पूर्ण,तूर्ण समुत्पादितकेवलपि। पृथ्वीन्छनामामुनिराजहंसः,प्राणेश्वरोऽजूत्किल मोदखदम्याः॥६३॥ ॥इति श्रीपृथ्वीचन्जराजर्षिकथानकम् ॥
X पूर्व जिनाज्ञाराधनं प्रतिपादितं । श्रथ जिनाशाराधनं बहुश्रुतगुरूपास्तिमन्तरेण सम्यग्नावबुध्यतेऽतस्तऽपदेशं ४ क्रमागतमाख्याति
॥
६॥
152
Jain Education Inte
For Private & Personal use only
Tilaw.jainelibrary.org