________________
बहुस्सुयाणं सरणं गुरूणं, श्रागम्म निचं गुणसागराणं ।
पुछित अचं तह मुस्कमग्गं, धम्मं वियाणित्तु चरिज जुग्गं ॥ १ ॥ व्याख्या-बहु प्रजूतं श्रुतं सूत्रं येषु ते तथा तेषां बहुश्रुतानां शरणमाश्रयमागत्य नित्यं सदा (गुरुणां) गृणन्ति तत्त्वोपदेशमिति ते तथा तेषां गुरूणां । पुनः किंजूतानां ? ज्ञानादिगुणरत्नसेवधीनां । पृच्छेत् अर्थ । तथा मोक्षः कर्मबन्धतो मुक्तिस्तस्य मार्गस्तं मृग्यतेऽन्विष्यते इति मार्गः, यतो गुरूपास्तिमन्तरेण जीवस्य तत्त्वमार्गोपखम्नो सुर्खन एव । ततः सुबहुश्रुतगुरुमाञ्चय धर्म च विज्ञाय श्रापश्चरेत्समाचरेत् यदात्मनो योग्यं स्यात्तदिति काव्यार्थः ।। तथा चोक्तं जगवत्यां गौतमपृष्टेन श्रीवीरजगवता-"तहारूवं पं जंते समणं वा माहणं वा पखुवासमाणस्स किंफला पवासणा ! गोयमा सवणफला । से एं नंते सवणे किंफले ? पापफले । सेणं जंते नाणे किंफले ? विमाणफले। से एं|
नंते विमाणे किंफले ? पञ्चरकाणफले । से णं जंते पच्चरकाणे किंफले ? संजमफले । से एं नंते संजमे किंफले? श्रणसहयफले । एवं अपएहए तवफले, तवे वोदाणफले, वोदाणे अकिरियाफले । से एं नंते अकिरिया किंफला ? सिद्धि
पक्रवसाणफला पन्नत्तेत्यादि" । अत्रार्थे श्रीजयन्त्युपासिकास्वरूपमुन्नाव्यते| कोसंबियासोहियरुरकखरका, कोसंबिया नाम पुरी अरुरका । इत्यत्थि रहंतअसंखदरका, लयाफलोदारवणासदरका ॥१॥ न जस्स चित्तम्मि रमेश माया, निच्च नमिति निवेहि पाया। जस्सग्गळ वेरिगणा वराया, बजूव तत्योदयणोत्ति राया ॥२॥ श्रीदशवैकालिके-"इहलोगपारचहियं जेणं मच्छह सग्गई। बहुस्सुयं पजुवासिजा पुच्छिज्जत्थविणिच्छयं ॥ १॥" प्रक्षिप्तमिदम्. ।
153
Jain Educatan Internet
For Private & Personal Use Only
www.jainelibrary.org