SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ न हस्तिष्वपि शस्तेषु, तस्यासीत् प्रीतिरात्मनः। न रथाः सत्कथास्तस्य, तुरङ्गा न तु रङ्गदाः॥१४॥ हर्षोझासा न चावासा, न गीतिः प्रीतिदायिनी। नाङ्गनूषा सुखायासीन्न पोषस्तोषकृन्मनाक्॥१५॥ निहितोपत्तयस्तस्य, पत्तयः प्रीतये न हि । सहेता श्रप्यनूवश्च, सावहेला महेखिकाः ॥१६॥ अन्यदाऽचिन्तयश्चित्ते, वसुधावासवस्तराम् । राज्यधूर्जारसंचार, कथमेष धरिष्यति ॥१७॥ यतिवधीतरागत्वं, धत्ते निःसङ्गतामपि । यो यौवनवयः प्राप्य, युवतीजनरञ्जनः॥१०॥ यद्यस्य कार्यते नार्याः, करग्रहमहो महान् । तदा तशमासाद्य, सद्यः स्याविषयोन्मुखः॥ १५॥ तावन्मानी तथा दानी, तावड्यानी हि मानवः । तावद्योगी तथोद्योगी, यावन्न स्याघशावशी ॥२०॥ विमृश्योर्वीश्वर इति, स्वान्ते शान्ते तनूनवे । कलत्रसङ्घहस्यार्थे, चकारोपक्रम क्रमात् ॥१॥ पित्रोरत्याग्रहादेष, तपचः प्रतिपन्नवान् । दाक्षिण्यनिधयः प्रायः, सन्तः पितरि किं पुनः॥१॥ ततस्तदेव जूलर्ता, धर्ता प्रमदसम्पदः । अयाचत धराधीशकन्या धन्या मुदाऽष्ट सः॥ १३ ॥ सममेव समारब्धे, हुब्धे हर्षाम्बुधौ नृशम् । पाणिग्रहमहोत्साहलरे वासरण (वेन) वै ॥२४॥ नृत्यत्सु नटचेटेषु, गीयमानासु गीतिषु । योषानिः स्फारवेषानिर्मिलितासु जनाविषु ॥ २५ ॥ खसन्मङ्गलतूर्येषु, निनदत्सु सुनिर्जरम् । ताब्यमानेषु निःशङ्क, पटहेषु च यष्टिनिः॥२६॥ १ निहिता दूरं स्थापिता आपत्तयो यैस्ते. 149 Jain Education Interational For Private & Personal use only jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy