________________
उपदेश
सप्ततित्र.
॥
४॥
परैरयोध्याऽयोध्याऽऽस्ते विरोध्याशाविनेदिनी । पुर्यत्र जरते वर्या समृद्ध्या सुप्रसिद्ध्या ॥१॥ प्रतिपक्षहरित्राससिंहः पृथुपराक्रमः। हरिसिंहः क्षमापाखस्तत्र पाखयति प्रजाः॥२॥ उदग्रं दोर्बवं यस्य कर्णराकर्ण्य वैरिणः । दौर्बट्यं परमं जेजुरसमाधानधारिणः ॥३॥ पद्मनाजस्य पद्मव तस्य पद्मावती प्रिया । यया पद्मान्यजीयन्त दृग्मुखक्रमरोचिषा ॥४॥ पृथ्वीचन्ध इति ख्यातस्तयोः सूनुरनूनधीः । पृथ्व्यां चन्ध श्वोद्योतं यद्यशश्चर्करीत्यहो ॥५॥ यो यौवनेऽपि नोन्मादी विषादी चापि नापदि । प्रसादी स्वानुगवाते प्रमादीर्घत्वमीयिवान् ॥६॥ सोऽन्यदा मुनिमद्रादीदक्षीणज्ञानसेवधिम् । तदैव जातिमस्मार्षीदात्मनः प्राक्तनीमिमाम् ॥ ७॥ प्रपन्नमासीचरणं, मया प्राग्जन्मनि स्फुटम् । इत्यवेत्यात्यजत्तूर्णमपूर्वा जोगसंपदम् ॥७॥ नोनटं कुरुते वेषं, न षं वहते हिते। न क्रीमति तथा स्निग्धैः, साई मुग्धान्न सेवते ॥ए॥ न हस्तिनश्च तुरगान्, उर्दमान् दमयत्यसौ । न कठोरगिरं वक्ति, वदने सदनेऽप्यहो॥१॥ जतिमात्यन्तिकी धत्ते, जननीजनकोपरि। न कोपारुणताऽस्यासीदृशोरप्यपराधिनि ॥ ११॥ जिनार्चासक्तचेतस्कः, साधुसंसेवनोद्यतः। तन्मतिः शास्त्रचिन्ताब्धी, ममजार्थजरे न हि ॥ १५ ॥ नवीनयौवनारम्ननिवद्पसंपदम् । न तं स्मरविबाधार्तिय॑वाधत मनागपि ॥ १३ ॥ १ दीर्षदर्शित्वम्.
148
॥
४॥
Jain Education Inteu
For Private & Personal use only
fww.jainelibrary.org