SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ नाणं पढित्तु मिडान्जिनिवेसमणुज्किलं महाघोरं । जीवाणमजयदाणं दाङ कार्ड तवं घोरं ॥४॥ संखेहणमासियमुरीकरिता य तीसजताई। बेश्त्ताणसणवसा तमणालोश्तु नस्सुत्तं ॥४३॥ कालं किच्चा खंतयकप्पे तेरसमियायरविईसु । किविसियनिजारेसु उप्पन्नो निन्हवजमाली ॥४॥ पन्नरस नवाई त नमित्तु संसारमज्यारम्मि । अंतं काही सोऽवि दु पन्नत्तीए जहा जणियं ॥ ४॥ एवं नच्चा सबं जिणोव खु सद्दहेयवं । कायबो न कयग्गहखेसो कयमुक्कयपवेसो ॥ ४६॥ ॥इति जमाखिस्वरूपम् ॥ अथ ये जिनाज्ञाराधकास्ते सुखेनैव सिद्धिसमृद्धिसाधकाः स्युरेतपरि काव्यमाहजिणाण जे श्राणरया सयावि, न लग्गई पावमई कयावि । तेसिं तवेणंपि विणा विसुद्धी, कम्मकएणं च हविज सिझी ॥१॥ व्याख्या-जिनानां श्रीसर्वविदां ये जना श्राझाराधनविधौ रताः सदापि सर्वकालमपि न खगति पापमतिः कदापि चित्ते तेषां तपसा विनाऽपि विशुद्धिः पापपंकप्रदालनं भवेत् कर्मणां क्ष्येण चः पुनरर्थे स्यात् सिद्धिरिति काब्यार्थः । जयन्ति रागादीनिति जिना गृहवासे वसन्तोऽपि ये नीरागमनस्काः स्युस्तेषां तपःकरणमन्तरेणापि शुद्धिः सिद्धिश्च स्याद। श्रत्रार्थे श्रीपृथ्वीचन्मोदाहरणमुदाहियते 147 RAMCHAR Jain Education Intematon For Private & Personal Use Only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy