SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ उपदेश सप्ततिका, ॥१६॥ पानं शकरादि । तत्कुतः? यतः केवखबहुमानेन नार्थसिद्धिः, तदर्थ जक्तपानदानमुक्तं । साधर्मिकवात्सत्यमेतदेव तात्त्विकं यत्प्रस्तावमासाद्य साधुः श्राशो वा मधुरानपानप्रदानादिना स्वसधर्माणमागतं ज्ञात्वा नत्वा च साज्यप्राज्यलोज्यदानवसनसमर्पणादिना सनक्त्या सत्करोति । विशेषतोऽनिनवसाधुबालवृधग्वानपथश्रान्तायातसाधुपारणोत्तरपारणप्रस्तावप्रदत्तदानमतीव पुण्यप्राग्लारप्राविकं स्यात् । यमुक्तं-"पहसंतगिलाणेसु य आगमगाहीसु तह य कयखोयं । उत्तरपारणगम्मी दिन्नं सुबहुप्फलं हो ॥१॥ ज वयरसामिपमुहा साहम्मीबचखत्तमकरिंसु । सुस्समणा वि य| होउं ता सेसा किमिह सीयंति ॥२॥ ताणं च ऊसवाश्सु सरणं दिहाण पुचमाखवणं । तह वत्थपाणलोयणसकारा| सबसत्तीए ॥ ३ ॥ परिजूयाणं ताणं नरिंदमाईहिं बंदिगहियाएं । मोयावणं कुणंति य धन्ना धपजीविएणावि॥४॥ सुहिसयएमाश्याएं उवयरणं जवपबंधवुष्किरं। जिणधम्मपवनाएं तं चिय नवजंगमुवणे ॥५॥ आसंसारविरहिट संसारियन्नावविगम चेव । बाममोवं कित्तियं च साहम्मिखोगम्मि ॥६॥" तथा "वशिजोति" वर्जयेत् शङ्क तथा निदानं, एतावता दानं देयं परं निर्निदानं । तानि चामूनि नव निदानानि-"निव १ षणि २ नारी ३ नर । सुर ५ अप्पप्पवियार ६ अप्पवियारतं ७ । अकृत्त ० दरिदत्तं ए चाह नव नियालाई ॥१॥" तमुक चरित्रं सुकृतस्य स्थानं सुकृतार्जनहेतुरिति काय्यार्थः॥ श्य जो समिगाए समुचियमायर सबसचीए । सो पावर सुहरासिं घिसाहदत्तो धणो य जहा ॥१॥ 326 १६३ ॥ Jain Education in For Private & Personal use only Jww.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy