________________
-
BROACC
कस्स वि समणस्स । तेण सुहं निहित, त जणइ-"कत्तो मन सुमिषेवि सुरकं, जस्स न घरं न घरिणी न परियणो, एगागी परितमामि"। तत्तो साहुणा वुत्त-"तुदेव जोगतरायकम्मोद समेळ, तेणऽआऽवि न सुइसामग्गि पावेसि"। त तेण नाणबखेण से पुछो जवो साहिउँ । त पमिबुधेण पमिवन्नं वयं । जासासमिई सुछ बाराहिया। त उच्चमाइजूरितवं काऊण संपत्तो पंचतं । जाउं इनकुले । संपन्ना सबाऽवि से परिजोगसामग्गी। त धम्ममाराहिऊण सुहिङ संजाळ ॥ एवमुपजोगान्तरायो न कार्यः॥
अथ वीर्यान्तरायोपरि अनेकोदाहरणानि स्वयमन्यूह्यानि । यः कश्चिदत्यन्तहप्तबलीवर्दकरजखरमहिषगजतुरगादीन दृढबन्धनबध्नाति तर्जनस्तर्जयति श्रारानिविदारयति चतुर्ष चरणेषु दृढरअनिर्बध्नाति । अथ च यः पुमान् खखना वा विविधैः कार्मणजेषजमन्त्रयन्त्रैरन्यं जनं निवीर्य निःसत्त्वं कुरुते, सागामिनि जवे वीयान्तरायोदयाशातुक्ष्यप्रमेहवगुखीरोगादिजिरत्यन्तं बाध्यते, सर्वा व्याधयस्तं विधुरीकुर्युः शरीरे इत्यर्थः । एवं पञ्चान्तराया बोधव्याः॥
___ अथ साधर्मिकवात्सट्योपरि काव्यमुच्यतेसाहम्मियाणं बहुमाणदाणं, जती थप्पिडा तहऽन्नपाणं ।
वङिजा रिजी तहा नियाणं, एयं चरितं सुकयस्स ठाणं ॥४१॥ व्याख्या-समाने धर्मे वर्तन्ते चरन्तीति वा साधर्मिकाः। ते चविधा-साधवः श्राधाश्च । तत्र साधवः साधूनां । श्राधाः श्राधानां सधर्माणः । तेषां सधर्मणां बहुमानदानं पूजासत्कारकरणं । तथा जक्त्या अपयेत् अन्नं जोज्यं
325
For Private & Personal Use Only
P
w
Jain Education Intemat
.jainelibrary.org