________________
CM
-
%%%
व्याख्या-पुरकमिति मुखितानि खानि इन्धियाणि यत्र तत् फुःखं, सुतरामतिशयेन तीदणं कंटकवहुःसहं, नरान् | कायन्तीति नरका जातावेकवचनं, सहित्वा विषह्य, सप्तसु श्वनेषु फुःखान्यनुनूय ततः क्रमेणैकेन्धियादिजातिषु परित्रम्य ततश्च वित्रिचतुरिन्जियेषु, ततोऽपि पञ्चेन्जियतिया, ततश्च प्रनूतसुकृतान्युदयेन पञ्चाक्ष्मानुष्यनवमासाद्य ततोऽपि श्रामण्यमुपचयॆवमुत्तरोत्तरपदवीमुर्वीमारुह्य यः पुनः पुमान् प्रमादसेवया गमयेत् कालं स धर्मतिः कथं मोहजाखं खड्सयिष्यतीति काव्यार्थः । यतिना विशेषतःप्रमादसे विना न जाव्यं । अत्रार्थे मथुरामङ्गाचार्यज्ञातमुत्कीर्त्यते
शत्रास्ते मथुरा नाम पुरी पृथुतरा श्रिया । राजते मन्यरो गत्या यत्र योषिकानो घनः॥१॥ यस्यामश्यामवदना न हि शून्यपदाश्रिताः। धनिनोऽचपलाश्चित्रं घनायन्तेऽस्ततप्तयः॥॥ तत्राचार्यः साधुचर्यावर्यः पर्यायशाखिनः । मथुरामङ्गुनामाऽऽगाबिहरन् नूमिमएमखम् ॥३॥ श्रवेत्य क्षेत्रमास्थानृत्सश्रमश्रामबन्धुरम् । तस्थिवान् सपरीवारो विहारोविनमानसः॥४॥ साज्यैोज्यै रसप्राज्यैः पक्वान्नैश्च सदन्नकैः। यथा यथाऽऽस्तिकवातैः पोष्यते नक्तिरागतः ॥५॥ तथा तथा प्रमादाम्नापूरैरम्बोधिवद्धतः । मानमायोर्मिसंकीर्णः क्रोधोद्यघमवानखः॥६॥ वसतिर्वासयोग्येयं शीतवातातपापहा । प्राप्यते वस्त्रपात्रादि सुखेनास्तिकवर्गतः ॥७॥ १स प्रमादोऽटधा-पमाओ उ जिणिंदेहि मणिओ अट्ठभेयओ । अन्नाणं संसओ चेव मिच्छानाणं तहेव य । १। रागो दोसो मइब्भसो धम्ममि य अणायरो । जोगाणं दुप्पणीहाणं अट्ठहा वज्जियव्वओ । २।
121
%97
उप.
"
Jain Education Internatione
For Private & Personal use only
www.jainelibrary.org