SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ उपदेश सप्ततिका. ॥६१॥ खन्यन्ते मुग्धदध्यादिमध्वाज्यादीनि सादरम् । रसर्भिसातसंझैः स गौरवैः सुतरां श्रितः॥७॥ किमर्थ व्यर्थमात्मीयवपुःक्वेशैर्दिवानिशम् । श्रात्मासौ क्रियते दु:खी विहारोत्थश्रमैनुशम् ॥ए॥ स्थानस्थस्यैव मे श्रेय इत्यवेत्य निजे हृदि । श्रार्यमङ्गः सदैवास्थात्तत्रैव प्रतिवन्धलाक् ॥१०॥ अनालोच्यापि पर्यन्ते तत्प्रमादविचेष्टितम् । विपद्य व्यन्तरो जझे पुरीनिर्धमनाध्वनि ॥११॥ यक्षमूर्तेरधिष्ठाता ही प्रमादोदयो महान् । तादृग् युगप्रधानोऽपि येनेत्थं हि विमम्व्यते ॥१॥ विजङ्गशानतो ज्ञात्वा प्राग्नवोदन्तमात्मनः। पश्चात्तापपरः सूरिनिनिन्द स्वीयचेष्टितम् ॥१३॥ हा मया गृहमुत्सृज्य प्रपद्यापि जिनव्रतम् । रसज्ञाखौध्यमाचर्य प्रमादवशवर्तिना ॥१४॥ नाराजः सधिया धर्मोऽशर्मोदयविजेदकः । हहा कथं नविष्यामि साम्प्रतं धुर्गतिं गतः॥१५॥ चिन्तयित्वेति चतोऽन्तर्यक्षो वक्षोऽतितामयन् । यदाविम्बास्यतो दीर्घा निष्कास्य रसनां स्थितः॥१६॥ बहिर्यातां यतीनां स दर्शयत्यनुवासरम् । तं तादृशमवेक्ष्यैतं प्राहुर्विस्मितमानसाः॥१७॥ योऽत्रास्ते राक्षसो वान्यो यो वा व्यन्तरः सुरः। स ब्रवीतु किमेवं स्वामुलाखयसि (ति) खोखिकाम् ॥१७॥ ततः स प्राह मुखार्त्त आर्यमङ्गुरई गुरुः। जवतामीदृशावस्थामाप्तोऽस्मि किमई क्रिये ॥ १५॥ प्रमत्ततामहादोषाघसझारसखाखसः। गौरवत्रिकाप्राप्तोऽहं उर्दशामिमाम् ॥२०॥ १ त्यास्वमात्मनः पाठान्तरम् । 122 ॥६१॥ For Private & Personal use only U Jain Education intestinal mwiainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy