________________
जिहां संदर्शयन्नस्मि जवनचोऽहमनारतम् । सर्वोऽप्येतत्कृतो दोषः पोस्फुरीति महीस्पृशाम् ॥१॥ युष्माकमपि चेत्कार्यमार्याः परजवश्रिया । धुरापं तदूतं प्राप्य पापव्यापापहारकम् ॥२॥ अप्रमत्तैर्विहर्त्तव्यमेकत्र प्रतिबन्धिन्निः। न जाव्यं नावुकस्याशा वर्तते चेदसंशयम् ॥१३॥ अहं पुनरिदानी नोः किं करोमि कयामि च । स्ववृत्तं कुरयन्नस्मि देवदौर्गत्यदूषितः॥४॥ उदित्वैतत्पुरस्तेषामदृश्योऽनूत्स गुह्यकः । उर्दशामीहशीमाप हृदि ज्ञानधरोऽपि सः॥१५॥ तदन्यैः साधुनिर्धन्यैस्तत्त्वार्थसर्विशेषतः।न दातव्यः प्रमादस्थावकाशो खेशमात्रतः॥१६॥
॥ इति प्रमादपरिहारे दृष्टान्तः॥ अथ साधुभिः श्रावैश्च प्रमादपरित्यागकृतोद्योगैर्धर्मोद्यममनोरथाः प्रत्यहमनुष्ठेयाः, इत्येतपरि काव्यचतुष्कमन्यान्यधमकृत्याचरणप्ररूपमाप्रवणमाह
तवोवहाणा करितु पुवं, कया गुरूणं च पणामपुच्छं ।
सुत्तं च अत्थं महुरस्सरेणं, श्रहं पढिस्सं महयायरेणं ॥ १४ ॥ व्याख्या-तपस्याचाराङ्गोपाङ्गज्ञषिजाषितप्रतिसूत्रसत्कानि सिद्धान्तोक्तानि, उपधानानि च श्रीमहानिशीथसूत्रप्रोकानि कृत्वा पूर्व दीक्षाग्रहणानन्तरं कदा गुरूणां च प्रणामपूर्वकं वाचनावसरे वन्दनकक्रियामासूत्र्य, सूत्र, चः पुनरर्थे। अर्थ टीकालाष्यनियुक्किचूर्णिप्रवृतिकं मधुरस्वरेणाहं पविष्ये महता श्रादरेण प्रयझेनेत्यर्थः। यत चकं श्रीजीतकरी
123
Jain Education International
For Private & Personal use only
www.jainelibrary.org