SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ उपदेश ॥ ६२ ॥ Jain Education in "कालकमेश पतं संवलरमाइला उ जं जंमि । तं तम्मि चैव धीरो वाइज सो य कालो य ॥ १ ॥ तिवरिसपरियायस्स उ श्रायारपकप्पनाममनयणं । चलवरिसस्स य सम्मं सूयगमं नाम अंगंति ॥ २ ॥ सप्पद्यवहारो संवरपणगदिरिकयस्सेव । ठाणं समवाउंऽवि य अंगे ते श्रध्वासस्स ॥ ३ ॥ दसवासस्स विवाहा इक्कारसवासयस्स य इमे उ । खुड्डियविमाणमाई श्रज्या पंच नायवा ॥ ४ ॥ बारसवासस्स तदा श्रासीविसजावणं जिला बिंति । पन्नरसवासगस्स य दिनी विसावणं तह प ॥ ५ ॥ सोलसवासाईसु य इत्तरवढिएसु जहसंखं । चारणभावणमहसुमिणजावणातेयगनिसग्गे ॥ ६ ॥ वसगस्य दिवीवार्ड दुवालसममंगं । संपुन्नवीसवरिसो श्रणुवाई सबसुत्तस्स ॥ ७ ॥" श्रीमहानिशीथेऽप्युक्तं अकाला विनयाबहुमानाद्यष्टविधज्ञानकुशीखानां मध्येऽनुपधानकुशीलस्य महादोषत्वं यथा ---- "अन्नं (न्हं) पि. एयाएं गोयमा जे केई अणुवहाणेणं सुपसत्थं नाणमहीयंति अज्जावयंते वा समणुजाणंति तेषं महापावकम्मा महासुपसत्धनास्सासायणं पकुचंति । से जयवं जइ एवं ता किं पंचमंगलस्स णं उवहाणं कायवं । गोयमा पढमं नाएं तर्ज दया, एयाणं सवजगजीवपाणभूयसत्ताणं श्रत्तसमदरिसित्तं जाव सबुत्तमसोरकंति ता सब मा व अन्नावार्ड | पवे (व) सिखा जाव गोयमा इमाए विदीए पंचमंगलस्स णं विएर्जवहाणं कायबं” इत्यादि । एतावतोपधानतपःकरणपूर्वकं सिद्धान्तार्थपठनपाठनं युक्तं, अन्यथा तु महत्याशातनाऽनिहिता । “एतविधिना कंदाहं सूत्रपाठी स्यां ?" इति मनोरथः 124 For Private & Personal Use Only सप्ततिका. ॥ ६२ ॥ ww.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy