________________
WRICKS
ॐॐAKSAR25%
आघसाधुनिर्विधातव्य इति तात्पर्याः। श्रीसत्तराध्ययनेष्वप्युक्तं-“वसे गुरुकुखे निच्चं जोगवं उवहाएवं । पियं करे पियं गई से सिकं खडुमरिहई॥१॥" इत्यादि।
अप्रेतनकाव्येऽपि मनोरथानाहकमहवाहीहरणोसहाणि, सामाझ्यावस्सयपोसहाणि ।
सिकंतपन्नत्तविहाणपुवं, अहं करिस्सं विषयाश् सवं ॥ १५ ॥ | व्याख्या कर्माष्टकमेव व्याधिस्तस्य हरणे जेषजोपमानि । सामायिक च आवश्यकशब्देन चतुर्विंशतिस्तववन्दनप्रतिक्रमणप्रत्याख्यानकायोत्सर्गपौषधानि । कदा सिद्धान्तप्रज्ञप्तविधानपूर्व सूत्रोक्तविधिमुख्यतया । अहमेतानि षमावश्यकानि करिष्ये? श्रथ चाग्रेतनकाव्यवक्ष्यमाणविनयदशकवैयावृत्त्यादि सर्व धर्मकृत्यं कदाऽहमाचरिष्ये ! इत्यपि मनोऽजिलापः श्रेयस्काम्यया कर्त्तव्य एवेति जावार्थः॥ १५॥
जूयोऽपि धर्मकृत्येचामाचष्टेशाणं गुरूणं सिरसा वहिस्सं, सुत्तत्यसिकं विउसं सहिस्सं ।
कोई विरोई सयलं चश्स्सं, कया थई मद्दवमायरिस्सं ॥ १६ ॥ १(सामायिकं च) चारित्रेष्वावश्यकेष्वपि च मुख्यं, तेनादावुपन्यस्तं । २ केशोत्तारणमल्पमल्पमशनं निर्व्यञ्जनं भोजनं, निद्रावर्जनमहि मजनविपित्यागश्च भोगश्च नो । पानं संस्कृतपाथसामविरतं येषामिहेत्थं क्रिया, तेषां कर्ममहामयः स्फुटतरं पुष्टोऽपि हि क्षीयते ॥१॥
125
Jain Education International
For Private & Personal Use Only
www.iainelibrary.org