SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ उपदेश ॥ व्याख्या-श्राज्ञामादेशं गुरूणां धर्मदातां शिरसा शीर्षेष वहिष्ये । एतावता गुरुपारतन्यमुक्त। अथ च सूत्रार्थयोः शिक्षा विपुलां गुरुमुखाचप्स्ये। श्रथ च क्रोधं विरोधं च सकखं त्यक्ष्यामि । कदाऽहं मृदोर्जावो मार्दवं सौकुमार्यमाचरिष्यामीति शुजाजिलापः प्रगुपनीयः॥१६॥ अब दर्शनमूलाणुव्रतपावनाजिखापमुहासयन्नाहसम्मत्तमूलाणि अणुव्वयाणि, अहं धरिस्सामि सुहावहाणि । त पुणो पंचमहत्वयाणं, जरं वहिस्सामि सुबहाणं ॥१७॥ व्याख्या-सम्यक् तत्त्वावगमः सम्यक्त्वं क्षायोपशमिकौपशमिकसास्वादनक्षायिकवेदकलक्षणं पञ्चधा, तन्मूखान्यणु4(महावतापेक्षयाऽणूनि सूझाणि व्रतानि प्राणातिपातविरमणादीन्यग्रे वक्ष्यमाणानि सदृष्टान्तानि कदाऽहं धरिष्यामि। सुखावहानि सुखकर्दणि । ततःपुनः । पंचमहाव्रतानां साध्वनुष्ठेयानां जरं सारं वहिष्ये सुर्वहाणां सुतरामतिशयेन धराणां धीरानुचीकनामिति काव्यार्थः। यथा श्रीस्थानाङ्गेऽप्युक्तं-"तिहिं गणेहिं समणे निग्गंथे महानिकारे महापजवसाणे जवइ । तं जहा-कया एं श्रहं श्रप्पं बहुं वा सुर्य अहिजामि?कया एमहमेगन विहारपमिमं पमिव जिस्सामि | कया एमहमपश्चिममारणंतियसंखेहणासणासिए जत्तपाणपमियाकिए पाठवगए कालमणवखमाणे विहरिस्सामि एवं समयस्स मलसा वयसा कायसा पागममाणे समणे निग्गंथे महानिकारे महापऊवसाये जव। तिहिं गणेहिं सम-1 पोवासगे महानिकारे महापावसाचे जवातं जहा-कया एमहम वा बहुं वा परिग्गरं परिचश्स्सामि कथा पमहं 126 ॥६॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy