SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ A%ARKAR 8 मुंमेक्जिबगाराचषगारवं पवइस्सामि ! कया हमहमपष्टिममारपंतियसंखेहणासणासिए काखं अपवर्कखमाणे विहरिस्सामि ! एवं समासा सवयसा सकायसा जागरमाणे समणोवासए महानिकारे महापडावसाणे जवई । तथा श्रीहेमसूरिक्षाऽप्युफ-"त्वकसको जीर्णवासा मखविनकखेवरः। जजन्माधुकरी वृत्तिं मुनिचर्या कदा श्रये ॥१॥" अब प्रारब्धमेव प्रस्तूयते । उपसंहारकाव्यमाहएवं कुर्णताण मणोरहाणि, धम्मस्स निवाणपहे रहाणि। पुन्नाणं हो सुसावयाणं, साहूण वा तत्तविसारयाणं ॥ १० ॥ व्याख्या-एवमुक्तरीत्या कुर्वाणानां मनोरथान् मनोजिलाषान् मनोरथशब्दस्य प्राकृतत्वेऽपि नपुंसकनिर्देशः। कस्येति साकाई पद तदर्थ धर्मस्येति पदं । किंजूतान् मनोरथान् ? निर्वाणस्य पन्था निर्वाणपथस्तत्र रथप्रायान् । यथा रथारूढः पुमान् सुखेनाध्वानमुखङ्य पारं प्रयाति तथा शुनमनोरथैरपि संसृतिपारः प्राप्यते। अथ तत्करणे किं फलं तदाह-'पुन्नआणमिति' पुण्यस्यार्जन पुण्यार्जन जवति । सुश्रावकाणां साधूनां वा । किंजूतानामुजयेषां ? तत्त्वेषु जीवाजीवादिषु विशारदाः प्राशास्तेषां तथाजूतानामिति काव्यार्थः । श्रथ सुमनोरथोपरि दृष्टान्तः प्रथ्यते अस्थित्य सुप्पसत्या सुत्थावत्था पहिजएसत्या। विखसंतरयणपगरा मगरायरजूभिसारिष्ठा ॥१॥ - दीसंतसजावोहा संतोसियपासियंगगोविंदा । पसरंतसत्तरंगा श्रच्चंतचरंतवरपोचा ॥३॥ - तगरा नामेण पुरी सुरीतिमं (स) पत्तनागरनरोहा । जोहाननरिंदा नदियखोया विगयसोवा ॥३॥ 127 AA-%C4%ACARRAO गतसालोहा संतोसियपायावत्या पहिजणसत्या मनोरयो Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy