________________
उपदेश
सप्ततिका ।
॥११५॥
तशुणरञ्जितैः । नूपः सन्मुखमेत्यैनं निन्ये गाढोत्सवैः पुरम् ॥३७॥ गजेन्त्रस्कन्धमारोप्य प्राप्य स्वगृहमादरात् । उकूखैः स्वर्णवस्त्राद्यैः सत्कृत्य गृहमानयत् ॥ ३० ॥ यथा श्रावकपुत्रेण न हि दोषा बजापिरे । तथाऽन्यैरपि धन्यैनों कार्य दोषप्रकाशनम् ॥ ३॥
॥ इति परदोषाप्रकटनोपरि श्रामपुत्रकथा ॥ अथ दशविधं विनयं प्रकटयन्नाहजिर्णिदसिकारियचेश्याणं, संघस्स धम्मस्स तहा गुरूणं ।
सुयस्सुवप्नायसुदंसणेसु, दसण्हमेसि विणयं करेसु ॥ ३ ॥ व्याख्या-जिनाः सामान्यकेवलिनस्तेषामित्रा जिनेन्जाः, तथा कर्मदयं कृत्वा ये सिधिमुपयातास्ते सिद्धाः पञ्चदशधा, थार्या श्राचार्याः पञ्चधाचारे साधव इति, चेतःसमाधिजनकानि चैत्यानि जिनप्रतिमाः, जिनेन्जाश्च सिधाश्चाचायांश्च चैत्यानि चेति धन्यस्तेषां । संघः साधुसाध्वीश्राघश्राधिकारूपश्चतुर्नेदस्तस्य । मुर्गतिप्रसृतान् जीवान् धारयतीति धर्मस्तस्य । (तथा) गृणन्ति धर्माध्वानमिति गुरवो धर्मोपदेष्टारस्तेषां । श्रूयते श्रुतिच्यामिति श्रुतं बादशाङ्गीरूपं तस्य । उप समीपे समेत्याधीयते येषां ते उपाध्याया कादशाङ्गीपाउकाः, तथा शोजनं दर्शनं सुदर्शनं सम्यक्त्वं औपशमिकक्षयोपशमादिरूपं, उपाध्यायाश्च सद्दर्शनानि चेति न्यस्तेषु इति सम्बन्धः । एतेषु पूर्वोद्दिष्टेषु सर्वेष्वहो जव्य विनयं कुरु* साधयन्ति सिद्धिसाधकान् योगानिति सापवस्तेषां.
230
Jain Educatone
For Private & Personal Use Only
www.jainelibrary.org