________________
ध्व, एतेषु कृतविनयः पुमान् सम्यक्त्वशुद्धिमाघत्ते, यतो हेतोर्विनय एव धर्ममूलमुपन्यस्तस्तीर्थेशैः । इहाईन्मते दशैवामी विनयार्द्धाः, नापरे । एतद्विनयनाजः स्वः सिद्धिपुर्वैश्वर्यजोक्तारः संपत्स्यन्ते । अत्रापि स्वाम्यमात्यमातृपितृन किपरा नरा यदि न विषीदन्ति तदाऽर्हदादि विनयवतां सतां छात्र परत्राप्युत्तमपदव्येव निःसन्देहं नवित्रीति (काव्यार्थः) गायार्थः ॥ ३२॥ दशविनयोपरि श्री भुवनतिलकज्ञातमातन्यते, तद्यथा
यत्रानेके कुसुमालीढज्रमरास्तरूत्कराः प्रबनुः । तदिहास्ते कुसुमपुरं कुसुममिवोद्यद्यशः सुरनि ॥ १ ॥ दीनजननिवहधनदो धनदो वसुधाधवो नवोत्साहः । राज्यं तत्र प्राज्यं जुङ्क्ते स्वःपतिरिव स्वर्गम् ॥२॥ पद्मावतीति तस्य प्रेयस्यानाति जाडतिरेकेण । रत्या जारत्या अपि जयिनी प्रतिज्ञासमृद्ध्या या ॥ ३ ॥ अजनि तयोस्तनुजन्मा जन्मावधिदानपुण्य नैपुण्यात् । जुवनोपकारकर्ता धर्ता विनयस्य च नयस्य ॥ ४ ॥ भुवनतिखकानिधानः प्रधान विज्ञान विस्फुरज्ज्ञानः । येन तिलकायितं खलु विपुले नुवनाङ्गनाजाले ॥ ५ ॥ विद्यानामेकपदं जज्ञेऽसौ शैशवेऽप्युपाध्यायात् । श्रध्ययनैरश्रान्तं सर इव जलदालालीनाम् ॥ ६ ॥ विनयाधिक्यादिद्या तस्याशोनिष्ट सर्ववैशिष्ट्यात् । विद्युल्लतेव जलदान्युदयादानन्दसंजननात् ॥9॥ अन्यस्मिन्नथ दिवसे दिवसेश्वरवन्महाप्रतापनिधौ । नर्तर्यासीने सदसि जनामात्यसंपूर्णे ॥ ८ ॥ द्वाःस्थः समेत्य नत्वा विज्ञपयामास वासवं पृथ्व्याः । स्वामिन्नलस्थलपूर्महीपतेरमरचन्द्रस्य ॥ ए ॥ श्रास्ते प्रधानपुरुषः स्थितः प्रतोध्याममन्दमोदमनाः । तस्यादेशः कः खलु समर्प्यते प्राह भूमीन्द्रः ॥ १० ॥ तूर्णं प्रवेश्य मध्ये मदन्तिकं प्रापय प्रसन्नोऽहम् । तेनापि समानिन्ये नत्वाऽऽसीनोऽथ नृपमाह ॥ ११ ॥ हे नेतरमरचन्धः स्वामी नः सादरं गतदरं च । प्रतिपत्तिपूर्वक
231
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org