________________
ध्रुवं जग्नपरीणामश्चरणादनुजो हि मे । ततः स्वरूपपरीवारस्तं दिदृजाम्यहम् ॥ ५० ॥ इति निर्णीय अलर्ता प्रययावनुयायिनिः । वन्दित्वा तं जगादैवं जातर्जग्नोसि संयमात् ॥५१॥ पूर्वमेव मयाऽऽख्यायि जवतो जवतोयधिः।। मुस्तरोऽयं जवाहस्तत्तथैवाजनिष्ट जोः॥ ५ ॥राज्येन न हि मे कार्य स्वीकुरु त्वं निजेप्सितम् । इत्युदित्वा ददावस्मै राजचिहानि तत्दयात् ॥ ५३॥ प्रामण्यममृतप्रायमपास्य विषसोदरम् । स राज्यमाददे मन्दबुद्धिः सिधिपराङ्मुखः॥५४॥ कः काचमणिमादसे प्रोधित्वा रनमुत्तमम् । चक्रवर्तिपदत्यागापकत्वं कः समीहते ॥ ५५ ॥ पर सुविषमः कर्मविपाकः खलु देहिनाम् । शूरोऽपि नीरुरत्रायें दक्षो मूर्खायतेऽपि च ॥ २६॥ निःशेषः साधुवेषोऽस्मादग्राहि धरणीनुजा । रङ्कादिव महारतमयसेन सुमेधसा ॥ १७॥ नागरान्तःपुरादीनामनिष्टोऽप्येष विष्टरम् । थारुरोह स्वयं कएमरीकः कस्तमुपाचरेत् ॥ १०॥ विवर्णरूपखावण्यमगण्यगुणवर्जितम् । उपाहसन्निम मन्त्रिसामन्ताद्या नृपानुगाः॥एए॥ हर्यशासनमासीनः शृगालः किमयं स्वयम् । प्राक्षा जक्ष्याईतामेति रासनस्य कदापि किम् ॥ ६॥ जनोक्तिमिति शृण्वानश्चकोप हृदि निर्जरम् । प्रविशामि गृहं तावत् पश्चाविक्षा करिष्यते ॥६१॥ कुत्परीषहखिन्नात्मा ततो नोज्यमकारयत् ।
सूपकारमहास्निग्धमधुरास्वादमञ्जुलम् ॥ ६॥ यदृब्बया तदुन्नुजे प्रमाणातीतमेष च । सर्वान्नीन श्वाहीनरसनारसलालसः P॥ ६३ ॥ अङ्गनाङ्गाखिङ्गनादिनोगालोगप्रसङ्गतः । उदन्याशुष्यदास्यस्य समुत्पेदे विसूचिका ॥६५॥ निघाऽनागमना-111
कंडरतिः शूखं च दु:सहम् । उदरं वृधिमापन्नं रुकः पवनसंचरः ॥६५॥ इंगवस्थाऽःस्थेऽस्मिन्न कोऽप्यायाति सन्निधौ प्रकः पश्यत्यास्यमस्यापि प्रष्टस्येत्यपवादकृत् ॥६६॥ वयस्यैरपि नोपास्यो निन्द्यमानो जनघनैः । अरातिजातिवद्याति
225
Jain Educatan Internatione
For Private & Personal use only
www.jainelibrary.org