________________
उपदेश
॥१३८॥
Jain Education Inte
यद्येषा रात्रिरञ्जसा ॥ ६७ ॥ तदा पापानिमान् सर्वान् प्रातः प्रेतपतेर्गृहम् । प्रापयामि सुनिःशङ्कमित्यसौ हृद्यचिन्तयत् ॥ ६० ॥ कृष्णलेश्यावशोद्भूतरौषध्यानैकतानधीः । पापात्मा मृतिमासाद्य सप्तमोर्व्यामवातरत् ॥ ६५ ॥ प्रस्तटे प्रतिठाने त्रयस्त्रिंश न्मिताम्बुधीन् । श्रायुः प्रपालयामास महावेदनयार्दितः ॥ ७० ॥ दुर्मत्या संयमारत्या दुर्गत्याश्लेषतोऽमुनः । सहस्रवर्षपर्यायमाचर्याप्याददेऽसुखम् ॥ ७१ ॥ अथ श्रीपुरमरी काख्यः प्रपनय तिवेषजाकू | धन्योऽहं येन संप्राप्तः साधुधर्मः सुरद्रुवत् ॥ ७२ ॥ व्रतोच्चारं विधास्येऽहं समुरोः साक्षिकं कदा ? । पुनः पुनरिति ध्यायन् प्रतस्थे गुरुन्मुखम् ॥ ७३ ॥ ग्रामेषु विहरन मार्गे रूक्षशीताशनैर्घनैः । आत्मानं यापयामास चरणाचरणोद्यतः ॥ ७४ ॥ कुशैरङ्कुशतीक्ष्णास्यैः कण्टकैः कर्करैः खरैः । व्यथितक्रमयुग्मोद्यद्रुधिरारुणितावनिः ॥ ७५ ॥ तृष्णोष्णार्दितोऽप्येष नेर्यासमितिमत्यगात् । प्रशस्तखेश्योपगतश्चचाल न च सत्त्वतः ॥ ७६ ॥ विशश्राम श्रमेणार्त्तः कस्मिन्नपि पुरे पथि । श्रन्यर्थ्यापाश्रयं तस्थौ स्वस्थस्संस्तारकोपरि ॥ 99 ॥ कदाऽहं समुरोः पार्श्वे यथोक्तविधिना व्रतम् । आराधयिष्येऽनघधीः १ साधयिष्ये परं पदम् ॥७८॥ इति ध्यायन् सुधीरात्मा समताममतान्वितः । वध्वाञ्जलिं निजे शीर्षेऽपाठी क्रस्तवं | मुदा ॥ ७ ॥ नमोऽस्त्वईप्रय ईशेच्यो भगवन्नयस्तथा नमः । नमो मङ्घर्मदातृज्य आचार्येभ्योऽप्यहर्निशम् ॥८०॥ अधुनापि तदध्यक्षं सर्व प्राणातिपातनम् । सर्वे मृषावचः सर्वमदत्तं मैथुनं तथा ॥ ८१ ॥ सर्व परिग्रहं सर्व मिथ्यादर्शनशस्यकम् । प्रत्याख्यामि यदिष्टं च शरीरं व्युत्सृजामि तत् ॥ ८२ ॥ इत्यालोच्य प्रतिक्रान्तः श्रान्तः पापाध्वनस्तराम् ।
226
For Private & Personal Use Only
सहतिका
॥ १३० ॥
www.jainelibrary.org