________________
RAUCRACHAR
हेत्रे महाविदेहाख्ये सुकुलोत्पत्तिमाप्य सः। श्रात्तत्रतः शिवं याता सातानन्त्यमनोहरम् ॥ ए॥ पातकनीरुत्वमिति प्रज्ञाय न्यायमार्गनिपुणस्य । विमलस्य जव्यसोकाः सुशङ्कमाना जवत जवतः॥ ए॥
॥इति विमखदृष्टान्तः॥ अथ संसारास्थिरत्वमाहधणं च धन्नं रयणं सुवन्नं, तारुणरूवार जमित्य अन्नं । विड व सवं चवलं खु एयं, धरेह नवा हियए विवेयं ॥ ५६ ॥ पुत्ता कलत्ताणि य बंधुमित्ता, कुटुंबियो चेव श्हेगचित्ता।
आजकए पाववसा समेए, न रकणत्थं पनवंति एए ॥ ५ ॥ व्याख्या-धनं च पुनर्धान्यं रत्नं सुवर्ण, अत्र जातावेकवचनं, तारुण्यरूपादि यदत्रान्यदप्यस्ति, विद्युत्सर्व चपलं खुनिश्चितं मत्वा धरत जो जव्या हृदये विवेकं हेयोपादेयमिति काव्यार्थः ॥ पुत्राः कखत्राणि च बन्धवो भ्रातरो मित्राणि सुहृदः कुटुम्बिनश्चापि इहैकचित्ताः सन्तः श्रायुषः पर्यन्ते पापवशात्समते प्राप्ते न रक्षार्थ प्रनवन्त्येते समथींजवन्तीति काव्यार्थः ।
369
धनं च पुनर्धान्यं रत्नं सुवर्ण, अत्र यापादयमिति काव्यार्थः ॥ पुत्रान रक्षार्थ प्रजवन्त्येते सम
Jain Education International
For Private & Personal use only
www.jainelibrary.org