________________
उपदेश
॥ १८५ ॥
Jain Education Intell
विमखः प्रोचिवान् राजन्नखं मे भूपतिश्रिया ॥ ७९ ॥ खरकर्मसमारम्नः श्रारेण वर्जितः । यतः परिग्रहाधिक्यं तेन राज्येन मे सृतम् ॥ ८० ॥ सहदेवं शोलासं प्राज्यराज्यरमाप्तये । ददावभ्यर्थ्य राज्यार्धमस्मै जूवानस्ततः ॥ ८१ ॥ शुद्रं सद्म समर्थ्याथ सरोवत्कमलाकुलम् । स्थापितो विमलः श्रेष्ठिपदेऽनिन्नपि स्फुटम् ॥ ८२ ॥ परिष्वदः समानीतस्तान्यामात्मीयकोऽखिखः । श्ररराध विशुद्धात्मा विमलो धर्ममाईतम् ॥ ८३ ॥ श्रतुराज्यमूलः सहदेवोऽजवनशम् । खरं करजरं चक्रेऽथादएड्यानप्यदम्यत् ॥ ४ ॥ पापोपदेशानददान्निर्दयः सुतरां हृदि । निघ्नन्नरिपुरग्रामान् कर्मादानान्युपार्जयत् ॥ ८५ ॥ व्रतं विराधयामास निर्भयः पापकर्मणः । अन्यदा विमलेनासावनुशिष्टः प्रियादरैः ॥ ८६ ॥ करिकर्णत किद्दमचलपत्र दास्थिरे । राज्यलक्ष्मी नरे प्रातः किमेवं लालसोऽस्यहो ॥ 09 ॥ अनन्तशः श्रियो मुक्ता | देवमानवजन्मसु । तृष्णां निवर्तय दिप्रं मा हारय मुधा जवम् ॥ ८८ ॥ कथं विरतिमासाद्य प्रमादमनुतिष्ठसि । इत्यादि विम्लोकानि शृण्वन् सोऽमर्षतामधात् ॥ ८ ॥ प्रतिपेदे न तदाक्यं श्यामीकृत्यास्यमाश्वसौ । विज्ञाय तदभिप्रायं | विमलो मौनमादधे ॥ ९० ॥ योग्यः समुपदेशानां नैष विद्वेषजाकू पुमान् । मधुरा इकुदएकाः स्युः करजस्य न तुष्टये ॥ १ ॥ ततः संत्यक्तसम्यक्त्ववासनोऽनर्थदएककृत् । सहदेवः स पापात्मा केनचित् पूर्ववैरिणा ॥ ९२ ॥ सुखनिद्राप्रसुप्तः सन् हतः शस्त्रप्रहारतः । कदाचिखमासाद्य प्राप प्रथमदुर्गतिम् ॥ ए३ ॥ ततो गुरुनवाम्नोधिदुःखकल्लोलमालया । व्याहतः सन् धनं कालं स प्रयाताऽक्षयं पदम् ॥ ए४ ॥ जवद्भूरिजवारम्नदम्ननिर्मुक्तमानसः । विमलो विमलस्वान्तसङ्क्रान्ताईत जन्मतः ॥ एए ॥ जीरुर्जवोरुपापेच्यो न्यायवृत्तिमुपाश्रयन् । गृहस्थधर्ममाराध्य संप्राप त्रिदशाखयम् ॥ ९६ ॥
368
For Private & Personal Use Only
सप्ततिका.
॥ १०४ ॥
www.jainelibrary.org