SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ RRCRAR तेनोक्तं स मम जात हानीय प्रदातव्यं राज्या मातमेवास्य दर्शने राजकुञ्जरातोतिताधरः ॥ १॥ 4%%COcाव कुमरोपान्तमावृतः पौरपूरुषः। वारिणा मणिमिश्रे बंटितः सन् कुमारकः ॥ ६॥ छत्तस्थौ क्षणमात्रेण फगुः स्यात् किमु देवगी। पप्रच पृथिवीपाखमुझसलोचनाम्बुजः ॥ ६३ ॥ पुमान् समीपगः कोऽसौ किमम्बान्तःपुरं च किम् । सर्वमेकत्र मिखितं पस्तस्मै न्यवेदयत् ॥ ६॥ अनेन जीवितोऽसि त्वं विषषिपूर्णितः । किमस्य प्रोच्यते वत्स पराथव्यसन धनम् ॥६५॥ हष्टात्मनाऽवनीशेन सहदेवोऽथ मानितः। निमन्त्रितश्च राज्यार्धदानेन सदयाशयः॥६६॥ तेनोकं स मम भ्राता ज्येष्ठोऽस्ति विमखाशयः। यत्पन्नावान्मया स्वामिन् जीवितस्तव नन्दनः ॥६७॥ साम्प्रतं सपरीवारः श्रीपथान्तः स वर्तते । इहानीय प्रदातव्यं राज्या मानपूर्वकम् ॥ ६॥ ततस्तत्र चचाखोवीपाख भारुह्य हस्तिनम् । सहसा सहदेवेन कृतप्रत्युपकारधीः ॥ ६ए॥ उत्तीर्णस्तूर्णमेवास्य दर्शने राजकुञ्जरात् । विनयोऽध नयश्चापि सतामेवाङ्गसङ्गतः॥१०॥ सन्मुखायातमाखिजय विमखं विमखं हदि । श्रवादीन्मेदिनीना दन्तद्युद्योतिताधरः ॥१॥ अहो महात्मन् लवता नवताऽतिदयालुना । सुतनिक्षा ममादायि मायानिर्मुक्तमेधसा ॥ ७॥ त्वं कृती सुकृती विश्वे त्वन्मणेमहिमाऽधिकः । यत्सूनोश्चिरजीवित्वं त्वत्प्रसादाघिम्नितम् ॥ ३३ ॥ प्रसद्यायाहि मोहमस्पृहोऽसीह यद्यपि । त्वत्समाना जना विश्वे विरक्षाः सरलाशयाः ॥ ४॥ यथा यथाऽवनीनेता जजहपेति मुहुर्मुहुः। तथा तथा नवशिरा जिहाय विमलो हदि ॥ ३५॥ वर्धिताधिकृतिर्मुवीं सौदर्येणामुना इहा । शत्यवत्साऽतिःसोढा हृदि मुःखायते शम् ७६ ॥ इति ध्यात्वा तमाचख्यौ क्षितिवासव संशृणु । सहदेवकृतं सर्वमिदं तऽचितं कुरु ॥ ७॥ ततो हस्तिनमारोप्य समानिन्ये निजौकसि । सबान्धवः स पेन हर्षोत्कर्षमुपेयुषा ॥ ७० ॥ अहो गृहाण राज्यामित्युक्त जुजा स्वयम् । AMATA 367 Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy