SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ उपदेश ॥१०॥ एतदर्थे श्रीमहानिर्घन्धस्वरूपमुच्यतेजक्त्या नमस्कृत्य समग्रसिधान् , साधूंश्च चारित्रगुणोपविधान् । निवेद्यते धर्मपथानुशिष्टिः, कर्मारिवारोन्नतिविघ्नविष्टिः ॥१॥ गुणाढ्यमुक्तामणिनीरनाथः, श्रीश्रेणिकोऽजून्मगधाधिनाथः । स मएमकुदयाह्वयत्नव्यचैत्यं, निरीक्षितुं प्राप बहिः ससैन्यम् ॥॥प्रनूतवृदब्रजवधिसन्ध्यन्तर्यायिसत्पुष्पफलैरवन्ध्यम् । तत्काननं नन्दनवधिजाति, प्रीतिर्न यदर्शनतोऽपि माति ॥३॥ श्रीश्रेणिकस्तत्र मुनीन्धमेकं, हिष्ट शान्तं सरसीव लेकम् । वृक्षस्य मूले मृमुखं निषिमं, दृष्ट्वाऽथ तं लूमिनुजेति विनम् ॥ रम्याऽस्त्यहो अस्य वपुर्विजूषा, रम्यं वयो रम्यतमा मयूखाः । निःसङ्गता झान्तिरहो विमुक्तिः, सद्रूपमायस्य जवाहिरक्तिः॥५॥ तद्रूपसंप्रेक्षणजातचित्रः, सविस्मयोऽनूत् क्षितिपः स तत्र । प्रदक्षिणीकृत्य यति त्रिवेखं, ननाम पत्पङ्कजमुद्धृतेलम् ॥६॥न दूरवर्ती न नृपस्तथाऽऽसन्नासन्नवतीं धृतधर्मवासः । कृताञ्जलिः सधिनयः पुरःस्थः, पप्रच हर्षेण गुणैरफुःस्थः॥७॥ यद्यौवने प्रव्रजितः किस त्वं, जो लोगकालेऽस्ति तत्तमत्वम् । इत्येवमुक्के स्वमुखेन जम्नासारेण सोऽप्याह सदौर्चिरम्जाः ॥॥ जूमीपते जो अहमस्म्यनाथः, प्रवर्तते नो मम कोऽपि नाथः। यत्केनचिन्मे न कृताऽनुकम्पा, त्यका मरालेन यथाऽत्र पैम्पा ॥ ए॥ एवं ब्रुवाणस्य मुनीश्वरस्य, श्रीश्रेणिकः प्राह पुनः प्रहस्य । सद्रूपवर्णादिमहर्धिनाजा, कथं न नायोऽस्ति तवर्षिराज ॥१०॥ नाथस्तव त्राणमहं नवामि, त्वं मुझ जोगादि मनोऽनुगामि । श्रास्ते तवान्यं परिवारवत्त्वं, पुष्पापमस्तीह पुनर्नरत्वम् ॥११॥ ऊचे मुनिस्त्वं प्रथम १ विचारितम्. २ उद्धृता इला पृथ्वी जगजीवा इति यावत् येन तत्. ३ सदर्चिरेव जलं यस्मिन्सः. ४ सरोविशेषः. 370 SAKA4% ++%A4%AAS ॥१०॥ Jain Education Intel For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy