________________
त्वनाथः, प्रवर्तसे जो मगधाधिनाथ । कथं स्वयं सन् सुतरामनाथः, संपद्यसे त्वं परकीयनाथः ॥ १२ ॥ श्रुत्वेति साधोः समजूनृपाखः, सविस्मयो वा कुतुकेन बालः । जीमूतवारीव नवः पुखाक्यङ्कितों मुदाप्यश्रुतपूर्ववाक्यम् ॥ १३ ॥ नृपोऽवदन्मे करिणः सदश्वाः, पुराणि चान्तः पुरमस्ति विश्वा । ऐश्वर्यमाज्ञा बहुधा च जोगा, बलोत्कटा नूरितराः पुरोगाः ॥ १४ ॥ ईदृश्यवाप्ते कमला प्रकर्षे, प्रशान्तहृत्कामितवस्तुतर्षे । जवाम्यनाथोऽत्र कथं मृषाऽदस्त्वं जापसे दे श्रमणार्यवाद ॥ १५ ॥ श्रनायशब्दस्य न हि त्वयार्थः, प्रबुध्यते शौर्यजितो रुपार्थ । एवं जगादर्षिरनु क्षितीशं, स्तुत्युत्सुकः शैव श्व प्रतीशम् ॥ १६ ॥ शृणुच्यमानं मनसा त्वमव्याक्षिसेन वच्मीदमहं स्वगव्या । यथा त्वनाथो जवतीति वृत्तं मत्तो यचैतच्च नृप प्रवृत्तम् ॥ ११ ॥ कौशाम्ब्यऽनैन्तावनितोरुवेण्यादितेयपुर्या सदृशी वरेण्या । श्रास्ते पुरी तत्र पिता ममासीदुद्दामसंपत्समुदायासी ॥ १८ ॥ दृग्वेदना मे परमा वयस्यादिमेऽभवत्कर्मजपारवश्यात् । दुःखाय वाऽरण्यगतो वराहः, सर्वेषु चाङ्गेषु बभूव दाहः ॥ १९ ॥ दत्तेऽङ्गरन्ध्रे रिपुणा निखातं, शस्त्रं पथा पीमनकार्यसतिम् । व्यथा तथाऽङ्गेऽजनि भूयसी मे, पञ्चास्यतीर्वा गहनेऽतिजीमे ॥ २० ॥ कटिप्रदेशे सकलोत्तमाङ्गे, पीमाऽजवन्मेऽवि परत्र चाङ्गे । सहस्रनेत्राशनिघाततुझ्या, कुप्री तिपानी यकदम्बकुल्या ॥ २१ ॥ व्याधिप्रतीकारकरा मनुष्या, आकारिता | मान्त्रिकवैद्यमुख्याः । कुखक्रमायातमिहाद्वितीयं, शास्त्रं वदन्तो वदने स्वकीयम् ॥ २२ ॥ तैमें कथञ्चिन्न तदा यहत्सा१ इवार्थे वा शब्दः २ पुलाकी वृक्षविशेषः ३ प्रशांतः हृत्कामितवस्तुतर्षः तृष्णा यस्मात् सः तस्मिन्. ४ शौर्येण जिता बहवो राजानो येन तत्संबुद्धौ ५ पृथ्वीवनितोरुवेणी. ६ असावं दुःखम् .
371
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org