________________
उपदेश॥१६॥
वनिः कृता काऽपि मनाक् चिकित्सा । ते मोचयन्ति स्म न मामसातादनाथतैषा मम खूप जाता ॥ ३३ ॥ समाधिहेतो- सप्ततिका. मम सर्वसारं, वैद्येषु दत्ते स्म पिताऽनिवारम् । ते मोचयन्ति स्म न मामसातादनायतैषा मम जूप जाता ॥ ५४॥ माता| ममासीत्सुतशोकसंतापिता सती वर्षितचित्तचिन्ता । सा मोचयामास न मामसातादनायतैषा मम जूप जाता॥२५॥पतिव्रता नूप मदीययोषा, शोकेन विडायमुखीव दोषा। पीमिन्धस्तमने चकोरस्त्रीवाश्रुतिः सिक्तवती ममोरः ॥१६॥ विलेपनस्तानशुजान्नपानपोद्दाममाझ्यादिकवस्तु सा न । ज्ञातं मयाऽझातमथाऽत्र जुड़े, बाखा स्वकार्ये न मनाक् माप्रयुते ॥ २७ ॥ ज्येष्ठाः कनिष्ठाः सहजाः सगीनाः, स्निग्धाः स्वसारो मछुपान्तलीनाः। ते मोचयन्ति स्म न मामसाताब्रीदनायतैषा मम जूप जाता ॥२०॥ तदाऽहमूचेऽत्र जवे महीष्ठं, पुनः पुनः सोदुमखं न कष्टम् । दीक्षा ग्रहीष्यामि।
तदाऽखिलायाः, सकृषिमुक्तो यदि वेदनायाः॥२॥ नीचोक्तवाक्यप्रसरं सहिष्ये, दान्तेन्धियः शान्तिगुणं वहिष्ये । अहं निरारम्नतया चरिष्ये, नूस्पृगजनुः प्राप्तफलं करिष्ये ॥३० चित्तेऽवधायैवमहं प्रसुप्तस्तत्रैव यावन्निशि कष्टलुप्तः। पीमा मदङ्गस्य तदैव जम्नासारानशठीतहतेव रम्ना ॥ ३१ ॥ प्रातः समापृष्ठय ततः स्वगोत्रान् , संखग्नमत्प्रव्रजनोक्ति#तोत्रान् । जातोऽस्म्यहं जाववशान्मुमुक्षुः, श्रेयोऽङ्गनासङ्गसुखं बुनुछुः ॥ ३५॥ ततः परं स्वस्य पुनः परस्य, क्षणाद
|जूवं जगदाश्रितस्य । नाथस्त्वहं भूतकदम्बकस्य, सस्य च स्थावरजङ्गमस्य ॥ ३३ ॥ श्रात्मैव मे वैतरणी इदिन्यात्मा ॥१०६। ५ शामतिर्मुखमिवार्त्तिवन्याः। वात्मा ममास्त्युत्तमकामधेनुः, स नन्दनं च प्रमदागमे तु ॥३४॥श्रात्मैव मेऽसौ सुखमुःखकर्ता, ममास्ति चात्मा सुखदुःखहर्ता । श्रात्मैव मेऽसौ प्रविनात्यमित्रः, प्रोदाममात्मैव च मित्रमत्र ॥ ३५ ॥ श्रना
372
इतेव रम्नाय ॥३. सर सहिष्य इमा
X*
www.iainelibrary.org
For Private & Personal Use Only
Jain Education Internas