________________
उप० ३२
Jain Education Intera
थताऽन्याऽपि च वर्त्तते या, साऽपि स्वचित्ते त्वयका निधेया । निर्मन्यधर्मे समवाप्य केऽपि, लथीजवन्ति व्रतसङ्ग| मेsपि ॥ ३६ ॥ प्रव्रज्य यो नैव महाव्रतानि, स्पृशत्यमेधाः सुखदायकानि । गृझेो रसे चानिगृहीतजी व शिवन्द्यान्न रागं स गिरिं करीव ॥ ३७ ॥ नाऽऽयुक्तता जक्कगवेषणायां, स्याद्यस्य नेर्यासमितौ शुजायाम् । श्रादाननिक्षेपविधिव्रजादौ, मोहं स नामोति जवे ह्यनादौ ॥ ३८ ॥ आस्वाद्य शीतारसरूक्षखाद्यं, क्लेशं चिरं प्राप्य च खोचनाद्यम् । चष्टो व्रताद्यैस्तपसा च कामी, मुनिः स न स्याद्भवपारगामी ॥ ३७ ॥ कूटेव कार्षापणराजिरारात्त्याज्या च मुष्टिः शुषिरा ह्यसारा । यथार्यवैडूर्यसमप्रकाशस्त्याज्यो जवेत् काचमईिताशः ॥ ४० ॥ धर्मध्वजं पाणितलेऽपि धृत्वा, पार्श्वस्थवेषं जनुषीह कृत्वा । श्रसं यतः स्वस्य च संयतत्वं वदन्नुपैत्युत्कटनारकत्वम् ॥ ४१ ॥ नरं यथा हन्ति विषं निपीतं, शस्त्रं यथा नेति च गृहीतम् । धर्मस्त्वसौ सन् विषयोपपन्नः, क्षणोति वेताल श्वाप्रसन्नः ॥ ४२ ॥ यो लक्षणं स्वप्रमथो निमित्तं कुतूहखं मन्त्रम - घप्रवृत्तम् । प्रकाशयन् जीवितमातनोति, प्रान्ते न किञ्चिचरणं चिनोति ॥ ४३ ॥ विराधनावानधिकं कुशीलः, स अव्यसाधुः स तमोऽनिलः । तत्त्वजुद्दुर्गतिदुःखजारं, जातीव तक्षा निशितं कुठारम् ॥ ४४ ॥ श्रदेशिकं क्रीतमनेषणीयं, यो न त्यजेत् किञ्चिदसेवनीयम् । स सर्वजक्षीव हिरण्यरेता, इतश्च्युतो दुर्गतिमेत्यनेता ॥ ४५ ॥ तत्कण्ठहृत्तस्य करोति नारिः, स्वष्टताऽरातिर्यदार्त्तिकारी । स्वयं यतो ज्ञास्यति मुक्तकृत्यो, गतो हरेर्वा मुखमेष मृत्योः ॥ ४६ ॥ स्यात्तस्य चारित्ररुचिर्निरर्था, प्रान्ते न धीर्यस्य वृषे समर्था । नायं परोऽप्यस्ति च तस्य लोकः, किंतूनयन्रष्टतयास्ति शोकः ॥ ४७ ॥ १ अतत्त्वज्ञः. २ कंठहृद् अरिः तस्म तद् न करोति यत् खदुष्टतारूपरिपुः अर्तिम् करोति. ३ बर्गे.
373
For Private & Personal Use Only
4
www.jainelibrary.org