________________
॥१८७ ॥
एवं याचन्दमहाकुशीसा, विराध्य जैन मतमाप्तहीखाः । जोगादिगृशाः परितापजुष्टाः स्युडु:खिनोऽनीशतयेव मुष्टाःामप्ततिका.
४॥ शिक्षा मयोक्तां तु निशम्य हीमां, जो बुधिमन् ज्ञानगुणेरसीमाम् । कुशीलमार्ग सममेव हिवा. नव्यमार्ग चर कम जित्त्वा ॥ ४ए । ज्ञानोपयुक्तः सुचरित्रराजी, गुणाश्रितो जात्य श्वात्र वाजी। निराश्रवः पुण्यपधादरण, व्रज-: न्मुनिमोक्षपथं क्रमेण ॥ ५० ॥ दान्तः कुकर्मारिहरो मनस्वी, दृढव्रतोऽदनयशास्तपस्वी । निग्रन्थयोग्यायनमेतदाख्य-13
व्यासन राई मनिरुचिताख्यः॥५१॥राजा ततो धर्मकृतावबुधः, कृताञ्जलिः प्राह कलानिरिकः । सत्यं त्वनाथत्वमिदाहोपदिष्ट, त्वया यथाजूतमिदं वरिष्ठम् ॥ ५५ ॥ तवास्ति मानुष्यमिदं सुखब्ध, सद्रूपवर्णादि च ते सुदृन्धम् । सवान्ध
वस्त्वं त्वमृषे सनाथः, स्थितोऽसि जैनेऽध्वनि यत्सदाथः ॥ ५३ ॥ नाथत्वमुक्ते त्वमहो महर्षे, नाथोऽसि जूतप्रकटेऽत्र वर्षे । प्राप्यानशिष्टि क्षमयाम्यवन्तं, जीवान समायोज्य करौ जवन्तम् ॥ ५४॥ पृष्ट्रेति ते यो मयकाऽत्र विघ्नः, कृतः। शुलध्यानविधौ गुणनः । निमन्त्रितो जोगसुखाय चापि, क्षन्तव्यमेतत्सकसं त्वयाऽपि ॥ ५५ ॥ स्तुत्वेति जतत्या स नरे
सिंहस्तं साधुसिंहं दखयन् स्वमंहः । श्रीश्रेणिकः सवजनश्च सान्तःपुरोऽनवधर्मरतः प्रशान्तः ॥५६॥ प्रोद्भूतरोमा१ श्तयाऽनिनन्ध, प्रदक्षिणीकृत्य मुदाऽजिवन्ध । स्वां राजधानी नृपतिः प्रयातः, पुण्यप्रनावोजतसुप्रजातः ॥ ५॥
॥१०॥ त्रिगुप्तिगुप्तः स मुनिस्त्रिदएमपमुक्त उन्मूखितपापखएमः। चरन् वयोवद्भुवि विप्रमुक्तः, प्रान्तेऽजवत्सातिनाग्विरक्तः॥२०॥
॥इति महानिर्घन्धसम्बन्धः॥ विस्तरेण.२ अबः इत्यव्ययं अथायें. ३ पक्षिवत्- 3714
Jain Education intomational
For Private & Personal Use Only
www.jainelibrary.org