________________
उपदेश
॥१४६॥
4%ACCORॐ
काखतोऽतीतादे रात्र्यादिसमुत्थाघा, जावतो रागधेषप्रजवात्, मिथुनं खीपुंसधन्वं तख कर्म मैयुनं तस्माधिरमणमिति ।
सहतिका. तथा सर्वस्मात्कृतादेः, अथवा व्यतः सर्वघव्यविषयात्, क्षेत्रतो खोकसंजवात्, काखतोऽतीतादे रात्र्यादिजवाघा, जावतो रागषविषयात् परिगृह्यते आदीयते परिग्रहणं वा परिग्रहस्तस्माधिरमणमिति । तथा सर्वस्मात्कृतादिरूपात् दिवा गृहीतं दिवा नुक्तं १, दिवा गृहीतं रात्रौ नुक्कं २, रात्रौ गृहीतं दिवा नुक्तं ३, रात्रौ गृहीतं रात्रौ नुक्कं ४, इति चतुर्जङ्गरूपाच्चेत्यर्थः। श्रथवा व्यतश्चतुर्विधाहारविषयात् , क्षेत्रतः समयक्षेत्रगोचरात् , काखतोऽतीतादे रात्र्यादिसंजवात् , जावतो रागषप्रनवात् , रात्रिनोजनाप्रजनीजेमनाधिरमणमिति । एवं सामान्येन व्रतषदमजिहितं । एतदूतात्मपर्दू साधुनाऽवश्यं पाखनीयं, अस्मिन्नर्थे सब्जीवितव्यं ॥
अथ “पंच प्पमाया” इति तृतीयपदोपरि दृष्टान्ता उच्यन्ते, (तत्र ) प्रथमं मदिरापानदोषः सूच्यतेबारवई नाम पुरी इह थि सुरनिम्मिया कण्यसाखा । जरहचचक्कवट्टी तत्थ हरी रजासिरिकखिळ ॥१॥ तस्स | बखजरकुमारा वे वि खलु जिस जायरो जाया । एस पिया वसुदेवो जरदेवीए जराकुमरो॥२॥रोहिणीए बखपुत्तो श्रद्धकुमारकोकि परियरिया । ते सजे इलियसुहमणुहवमाणा वसंति सुहं ॥३॥ अह सिरिनेमी तत्याग दु साहुसाहुणिसएहिं । देवेहिं कउंसरणे हरी समेठे पणामत्वं ॥४॥धम्मे कहिए पहुणा कण्हो अह पुबई पहुं नमिलं ।।दा॥१४६। एयाए नयरीए पञ्चकं सग्गयाए ॥५॥ जायवकुखस्स सामी कम्हाहिंतो नविस्सइ विणासो । केण निमित्तेणं वा जयवं ततो समाइस॥६॥श्त्यत्यि परिवायगवेसो दीवायणो गुहावासी । सो मजापाणमत्तेहिं सवसंबाश्कुमरेहिं ॥७॥
292
_Jain Education inamailo
For Private & Personal use only
T
ww.jainelibrary.org