SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ अथ प्रतानांपर्दू साधुयोग्यमुपदिश्यते-किंतत् प्रथम तावत्माणिघातविरतिव्रतं त्रिधामनसा वचसा कायेन पाखनीयं । धितीयं मृषावाक्यविरतिव्रतं विधा मनसा वचसा कायेन तदपि पाखनीयं । तृतीयमदत्तग्रहणविरतिव्रतं तदपि विधा धार्य । चतुर्थमब्रह्मविरतिव्रतं तदपि त्रिधा पाखनीयं । पञ्चमं मुर्गपरिग्रहत्यागरूपं । षष्ठं रात्रिशुक्तविरतिरूपं । ययुक्त श्रीपाक्षिकवृत्ती-"सबा पालाश्वाया वेरमणं, सबार्ड मुसावाया वेरमर्ष, सबा अदिनादाणार्ड वेरमणं, सबाट मेहुणा वेरमषं, सबाट परिग्गहाङ वेरमणं, सबाङ राश्लोयणाई वेरमर्ष" । तद्ययेत्युपदर्शनार्थः । सर्वस्माभिरवशेषाप्रसस्थावरसूलाबादरजेदनिक्षात्कृतकारितानुमतिन्जेदाचेत्यर्थः। अथवा बन्यतः पडूजीवनिकायविषयात्, देवतस्त्रिखोकसंजवात् , काखतोऽतीतादे राज्यादिननवाघा, जावतो रागषसमुत्थात्, प्राणानामिन्धियोहासायुरादीनामतिपातः प्राणिनः सकाशात्रिंशः प्राणातिपातःप्राणिप्राणवियोजनमित्यर्थः, तस्माधिरमर्ष सम्यग्ज्ञानश्रधानपूर्वकं निवर्तनमिति । तथा सर्वस्मात्सनावप्रतिषेधा १ ऽसनावोनावना २ऽर्थान्तरोक्ति ३ गर्दा जेदात् कृतादिजेदाच्च । श्रथवा कन्यतः सर्वधर्मास्तिकायादिषव्यविषयात, क्षेत्रतः सर्वलोकाखोकगोचरात्, काखतोऽतीतादे राज्यादिवर्तिनो वा, जावतः कपायनोकषायादिमनवात् , मृषाऽसीकं वदनं वादो मृषावादस्तस्माधिरमणं विरतिरिति । तथा सर्वस्मात्कृतादिनेदात् बथवा अन्यतः सचेतनाचेतनशव्यविषयात्, क्षेत्रतो प्रामनगरारण्यादिसंजवात, काखतोऽतीतादे राज्यादिप्रजवाघा, जावतो रागषमोहसमुत्थात्, अदत्तं स्वामिनावितीणे तस्यादानं ग्रहणमदत्तादानं तस्माधिरमवमिति । तथा सर्वस्माकृतकारितानुमतिजेदात्, अथवा बन्यतो दिग्यमानुपतैरबजेदात्, रूपरूपसहगतजेदाफा, क्षेत्रतबिखोकसनवात, 291 Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy