________________
तावत् कण्ठागतप्राणः, क्षितीशः प्रोचिवानदः।क एष इति विज्ञेयः, प्रबुद्ध सुतचेष्टितम् ॥ १॥ देशानिर्वासितः सोऽथ, जीवन्मुक्तश्च मन्त्रिनिः। रसपत्तनतश्चन्धमानाय्य नगरीजनाः॥२०॥ राज्ये निवेशयांचक्रुर्गौरवं गुणिनां न किम् । न नूमौ पतितं तिष्ठेत् , पुष्पं किं तु शिरः श्रयेत् ॥२१॥ अथ शत्रुञ्जयो राजा, सुतोपरि समत्सरः । वनान्तश्चित्रको जझे, पश्चत्वं प्राप्य तत्क्षणात् ॥१॥ सङ्गिः प्रबोधितोऽप्येष, सूरः पितरि वैरजा। स्वकृतं कोऽपि नो वेत्ति, परस्मिन् दोषकृतवेत् ॥१३॥ ततः सूरः परित्राम्यन्नश्रान्तं पितृपातकी। तमेव देशमायासीद्यत्रास्ते चित्रकः पिता ॥२४॥ तेनाकस्मात्समुत्थाय, दृष्टमात्रस्तनूनवः । पूर्वजन्मोत्यवरेण, कणाध्यापादितस्ततः॥ २५॥ पुत्रः पञ्चत्वमासाद्य, निमोऽनूतु पत्रिमध्यगः । मृगयां कुर्वता तेन, चित्रका प्रापितो मृतिम् ॥२६॥ घावप्येतौ विपद्याथ, शूकरौ प्रबजूवतुः । युध्यमानौ मिथस्तौ तु, निबैर्बाणैर्निपातितौ ॥२७॥ मृगत्वेऽयो समुत्पन्नौ, परस्परविरोधिनौ । किरातैः करुणाहीनैर्दीनौ ही तौ निपातितौ ॥ २० ॥ ततो विपद्य कुत्रापि, करिपोतो बभूवतुः । दन्तादन्ति युध्यमानावमर्षारुणितक्षणौ ॥ ए॥ निर्बध्वा चन्धराज्ञः, समानीयोपाकितौ । तत्रापि हि मिथः क्रोधात् युध्यतस्तौ (युध्येते तौ) समुन्धतौ रहितौ ता इस्तिपकैर्महाकष्टात् कथञ्चन । अथो केवलनृत्तत्रागात्सुदर्शनसाधुराट् ॥ ३१ ॥ तन्नमस्याचिकीपः, सावरोधः समेतवान् । श्रवणातिथिमानीय, देशनामेष पृष्टवान् ॥३२॥
123
For Private & Personal Use Only
A
Jain Education Inter
riainelibrary.org