SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ उपदेश सप्ततित्र. NAXXNAXE तधर्मदेशनासारसुधामापीय हर्षतः । नियम जीवहत्याया, जग्राह गुरुसादिकम् ॥५॥ कृतमन्तुरपि प्राणी, भूपादेशं विना मया । न हन्तव्य इति स्वान्ते, निश्चित्यैष पुरं गतः ॥६॥ जयसेनमहीन स्तत्र सेवां व्यधादसौ । दक्षदाक्षिण्यवत्त्वेन, वहजोऽजून्महीशितुः ॥ ७॥ चन्नोऽन्यदाऽजाणि राकान्ते शान्तेन चेतसा । कुनः पश्चीपतिर्वभ्यस्त्वया योऽन्यैर्न साध्यते ॥on स्त्रीगोब्रह्मशिशुवातघाती यः पातकी नृशम् । प्रच्छन्नं स निहन्तव्यः, सुप्तः सन् मत्कृताया ॥ए॥ इत्युक्त जयसेनेन, सोऽजणन रणं विना । हन्म्यहं नियमोऽस्त्येष, मम निष्कपटात्मनः ॥१०॥ तघचःश्रवणानाजा, रञ्जितो तृशमात्मनि । स्थापयामास तं स्वाङ्गरक्षकं क्षितिवासवः ॥११॥ प्रविवेशान्यदा जीमस्तस्करोऽङ्ग श्वामयः । देशमध्ये ततश्चन्जा, क्षितिपालनिदेशतः॥१२॥ ससैन्यः सत्वरं तस्य, धावित्वा केटके हठात् । रुरोध पुर्गपन्थानं, सङ्कटे पातितस्तराम् ॥ १३ ॥ ततोऽन्यत्राणनिर्मुक्तस्तस्यैव शरणं ययौ । नमस्तेनापि सच्चक्रे, वस्त्रायैः परिधापितः॥१४॥ समानिन्ये स्वसार्थेन, भ्रातृवत्कृतवत्सलः । प्रसादपात्रं नूपस्य, कृत्वा प्रैक्षिष्ट (प्रैषीच) तं गृहे ॥ १५ ॥ पुत्रादप्यधिकं मन्ये (मेने), राजा चन् प्रसन्नधीः । सुखेन तस्थिवानेष, राजसेवावशंवदः॥१६॥ इतः क्रूरेण सूरेण, राज्यतृष्णाखुनाधिकम् । विश्वस्तोऽवधि नूजा, प्रविश्य क्षणदाक्षणे ॥१७॥ घातको यात्यसौ रूपसेवकैः पूत्कृते सति । स नश्यश्चौरवांधे, धिक् धिक् कुष्कर्मकारिणम् ॥ १०॥ 172 ॥ ६॥ JainEducationin For Private & Personal use only w inebrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy