________________
Jain Education International
जमित्य तस्सुपयं पयंपियं, मए महामंदमईइ अप्पयो। तं सबसिद्धंत विसारया नरा, पसन्नचित्ता पविसोहयंतु जो ॥ २०० ॥ - ॥ इति श्री सुमतिना गिलचरितं श्री महा निशी धाडुद्धृतम् ॥ अथ कुमार्गसंसर्गलग्नानामती वैहिकामुष्मिकलानहानिमुपदर्शयन्नादकुमग्गसंसग्गविलग्गबुद्धी, जो बुज्जई मुद्धमई न धिद्धी । तस्सेव एसो परमो लाहो, अंगीकर्ड जेण जणप्पवाहो ॥ २४ ॥
व्याख्या - कुत्सितो मार्गः कुमार्गस्तस्य संसर्गस्तत्र विलग्ना मग्ना बुद्धिर्मेधा यस्य स तथा यः पुमान् अन्यायवशंवदः परोपदेशे श्रुतेऽपि बुध्यते जानीते मुग्धमतिर्मन्दमतिर्न हि तत्त्वं हितवात तं दुर्मेधसं धिक् धिक् । स कुत्रापि न श्लाघ्यः । तन्मापि धिक् । तस्यैव एष परमः प्रकृष्टः श्रसानो महत्त्वराज्यलाजादिहानिः । येनाङ्गीकृतः स्वीकृतः लोकप्रवाहो खोकानुकूलोsन्यायमार्गः प्रतिश्रोतोमार्गस्तु पुष्कर एवेति तत्त्वं ॥ २४ ॥ त्रार्थे सूरचन्द्रयोः कथानकमुपदर्श्यतेपुरं जयपुरं नाम, तत्र शत्रुञ्जयो नृपः । द्विपवद्दानधोरण्या, सिञ्चन् विश्वंभरातलम् ॥ १ ॥ सूरचानिधौ पुत्रौ तस्यास्तां रूपशाखिनौ । बृहत्सुते ददौ यौवराज्यश्रियमिलापतिः ॥ २ ॥ गणितो न पदातित्वेऽपि चन्द्रः क्रोधजाकू ततः । जगामापरदेशीयभूमिं रत्नपुरान्तिके ॥ ३ ॥ तदुद्यानतरुष्ठायामाशिवाय सुखेन सः । तावत्सुदर्शनं नाम, मुनिमीक्ष्य ( निं वीक्ष्य) ननाम व ॥ ४ ॥ १ द्यूतकृच्चौर्थकृत्सङ्गव्यग्रमानसधीरसौ । बमूवोच्चपदस्थोऽपि किमुच्चैर्याति वै पयः ! ॥ ३ ॥ प्रक्षिप्तोऽयम्.
171
For Private & Personal Use Only
www.jainelibrary.org