SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ * % उपदेश सप्ततिका. B4-% ॥ 9॥ +%4% किमेतयोर्महावैरं, जगवन् करिणोर्नण । पूर्ववृत्तान्तमाचष्ट, ततः स्पष्टगिरा प्रनुः ॥ ३३ ॥ तदाकर्य स्वकर्णाच्यामन्यांजूतसंवरः । राज्ये संस्थाप्य पुत्रं स्वं, स्वयं दीक्षामुपाददे ॥३४॥ वर्षमानमहाक्रोधी, प्रपद्य मरणं गजौ । जग्मतुः प्रथमं श्वनमदत्रासुखसंकुलम् ॥ ३५ ॥ तात्वा श्रीचनकराजर्षिश्चिरं तीव्रतरं तपः। सिद्धिश्रीरमणो जझेऽनन्तसौख्यश्रियो गृहम् ॥ ३६॥ कुमार्गसंसर्गपरा नरा ये, न धर्मतत्त्वप्रतिबोधनाजः। ते सूरवत्क्रूरतया प्रपन्नाः, स्युःखिनस्तीवकषायजाजः। ॥इति चन्धसूरदृष्टान्तः॥ अथ सांसारिकजीवानां कपायोदयवर्तिनां समापन्नमहादौस्थ्यावस्थे गार्हस्थ्ये वसतां सतां न हि किञ्चित्सौख्यमास्ते । यदि च महापुःखलांमागारे जवकारागारे किंचिचर्मास्ति तदा साधूनामेवेति दर्शयन्नाह बजीवकाए परिरकिऊणं, सम्मं च मिळं सुपरिस्किऊणं । सिकंतश्रत्थं पुण सिस्किऊणं, सुही जई होइ जयम्मि नूणं ॥ २५ ॥ व्याख्या-षड् जीवनिकायान् दित्यम्नस्तेजोवायुवनस्पतित्रसरूपान् परि समन्तापक्षयित्वा पालयित्वा । श्रथ च सम्यक्त्वं सम्यक्तत्त्वरूपं, मिथ्यात्वं तविपरीतं सुतरामतिशयेन परीक्ष्य सम्यग्विवेचनं कृत्वा । अथ च सिवान्ता श्रानो. तास्तेषामर्थ व्याख्यानरूपं टीकाजाष्यनियुक्तिचूर्णिप्रतिपादितं पुनः शिक्षयित्वा समवबुध्य सुखी स्यारुविदितः प्रकार-19 दायेतिनं निश्चितं जगति नापरः कश्चिदिति काच्यार्थः॥२५॥ एतदर्थोशावक शाखदृष्टान्तमाह 174 156 ॥ ७॥ in tanntematon For Prve & Personal Use Only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy