________________
SHAA%AC
%AC%AR
अस्तीह जारते वर्षे, हर्षेणापूरिते घ(ध)नैः शाखिग्राम इति प्रामः, शालिनिष्पत्तिशाखितः॥१॥ अत्राभूत क्षत्रियः शाखः, शालमानो गुणैर्निजैः। ग्राम्यखोकैर्माननीयो, प्रामणोन सर्वदा ॥२॥ श्रासन्नसिधिकोऽप्येष, कुग्रामवसतेर्वशात् । घातकोऽजनि जन्तूनां निर्मन्तूनामपि पात् ॥३॥ मृषावका परमव्यहर्ता लोकाऽन्यसुनुवाम् । खघुकर्माऽप्यसत्कर्मासक्तोऽजनि निरन्तर ४॥ अन्यदा तेन पापप्रियातेन पुरात्मना । प्रामादायान् वणिग्दृष्टः, पत्रीवासनधारिणा ॥५॥ खंटित्वा सर्वमप्यस्य, स्वमेकान्ते प्रगृह्य च । जघान खड्गघातेन, मघा वेत्ति कोऽपि ना(नो) ६॥ किश्चित्सध्यानयोगेन, स मृत्वा व्यन्तरोऽजनि । संस्मृत्य प्राग्नवं स्वीयमपश्यबाखवैरिणम् ॥७॥ मत्पुरस्तात् प्रयातेप, कपापात्मेति चिन्तयन् । तत्समीपमनुप्राप्तः, सुनिष्ठुरमुवाच तम् ॥७॥ मां निहत्य क यासि त्वं, रे दुरात्मन्नहं रुषा । त्वत्केटके विखग्नोऽस्मि, जस्मग्रह श्वाङ्गवान् ॥५॥ श्त्युदित्वा विवेशाङ्गमेतदीयं स राक्षसः। पुःसहा वेदनामाशु, सर्वाङ्गेष्वस्य निर्ममे ॥१०॥ नरकादिकःखौघमसावनुजवस्ततः । स्वजनैर्ग्रहमानिन्ये, पापपुजैः पराजितः॥११॥ श्राक्रन्दानिर्जरं कुर्वन्नसातोदयफुःखितः । वैद्यानाडूय दत्वा स्वं, सगीनैर्दर्शितस्तदा ॥१॥ मणिमन्त्रोषधैर्नानाविधैःप्रगुणितैरपि । न गुणोऽस्य मनाग्जके, दीनवृत्तिमुपेयुषः॥१३॥ जार्या जकिपरा नास्य, न माता मन्यते वचः। सपापि सरुपा गाउँ, घ्रातरोऽपि परामुखाः॥१४॥
175
444444444444
lain Eucalan international
For Plate & Personal Use Only
www.jainelibrary.org