SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ * उपदेश सप्ततिका. ॥10॥ ॐॐॐॐॐॐ सर्वः परिकरोऽप्यल, वैरिजावमुपेयिवान् । पुष्कर्मण्युदयं पाते, न हि बावं शरीरिक्षाम् ॥१५॥ सर्वः परिजनो वक्ति, यथेष घियते तदा । जायामहे वयं तर्हि, सुखिनः स शृणोति ॥१६॥ देवो नवनवां बाघां, विषत्तेऽङ्गस्य पापिनः । पूञ्चकार र्श सोऽपि, जनश्रुतिकटुस्वरैः ॥१७॥ इतस्तत्माकनाचीशुनकर्मोपशान्तितः। तस्मिन् ग्रामे तदीयौकापावं केवड्युपाययौ ॥ १०॥ स्वाध्यायध्वनिमाकर्य, कर्णामृतसहोदराम् (रम् )। स साधूनामदश्चित्ते, चिन्तयामास शाखकः ॥१५॥ पृष्ठाम्येतान् यदा गत्वा, तदैते सशुणावहाम् । काञ्चिविहां प्रयन्वन्ति, यथाऽहं स्यां सुखी ध्रुवम् ॥२०॥ विमृश्यैवं गुरूपान्ते, कयश्चित्सोऽथ जग्मिवान् । शार्तिजाजो नराः प्रायः, स्युर्देवगुरुसेविनः॥१॥ पमठ स्वचधीरेवं, स्वामिन् कश्चिनिशाक्षणे । क्षणोति तीक्ष्णशर्मामत्राएं सर्ववमणि ॥१॥ गुरवः प्रोचुरेवं जोः, प्राकृतानां हि कर्मणाम् । वेदयित्वाऽस्ति वै मुक्तिरजुक्तानां पुनर्न हि ॥ १३ ॥ ततेन तपसाऽश्रान्तमग्निनेवातिनिर्जरम् । दंदह्यन्तेऽअसा 5ष्टकोद्यत्तृणराशयः॥॥ पूर्व हत्याविधातारोऽनेकेऽपि परिनिर्वृताः । ज्ञानक्रियातपःकष्टैरनुष्ठानैरनेकधा ॥२५॥ ततः सविनयं सोऽवक्, जघन्येनाष्टमं विना । न जोतव्यं मया स्वामिन्नपरं चावधारय ॥१६॥ यदि कश्चित्समागत्य, वका जो जोजनं कुरु । तदा चोदयेऽकृतं नापि, कारितं प्रासुकं स्वतः॥१७॥ १ यत्प्राग्भवे हताः सत्त्वातत्त्वार्थविकलात्मना । त्वदनासंजिना तेनागाषा बापाऽमवद्धृशम् ॥ २४ ॥ प्रक्षिधोऽयम्. 176 10॥ Jain Education Inte For Private & Personal use only Xww.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy