SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 65XSAXAM-Wwk यदि सबो जविष्यामि, प्रनजिष्याम्यहं तदा । स्थाताऽस्मिन्न हि गाईस्थ्ये, नियमोऽस्त्येष मे तथा ॥२०॥ साम्प्रतं न हि शकोऽस्मि, व्रतादाने च पाखने । इत्यं निश्चयमादृत्य, शाखः स्वगृहमाययौ ॥१९॥ तस्थुर्दिनत्रयं तत्र, गुरवो जाग्ययोगतः। कियत्यपि गते काखे, तत्तपस्याप्रनावतः ॥ ३०॥ करुणापूर्णहृदेवस्तं व्यमुञ्चघराफकम् । किमेतेनार्दितेन स्यात् , (फसमिति ) फलं चेति विमृश्य सः॥३१॥ ततः स पार्श्वमासाद्य, गुरोर्दीदामुपाददे । षट्कायरक्षणे दक्षः, सम्यक्त्वाधिष्ठितात्मकः ॥३॥ कृतोदग्रतपाः पापनिर्मूलनसमर्थधी । सिद्धान्तार्थावबोध्या च, क्रियायामुद्यतोऽजवत् ॥ ३३ ॥ वधीत्यैकादशाङ्गी स, गीतार्थोऽनूरोगिरा । वैयावृत्त्यं च साधूनां, साधयन्न श्रमं गतः ॥३४॥ अनेका लब्धयस्तस्य, संपन्नास्तपसः श्रिया । गुर्वनुज्ञामुरीकृत्यैका किप्रतिमयाऽचरत् ॥ ३५॥ हस्तिनापूर्महोद्याने, तस्थौ प्रतिमया स्थिरः । तत्रस्थव्यन्तरेणास्योपसर्गाः प्रवितेनिरे ॥ ३६॥ मनःशुद्ध्याधिसोढुं स, लग्नो मनः शमोदधौ । पकश्रेणिमारुह्य, केवलज्ञानमासदत् ॥३७॥ महिमानमयो देवाश्चक्रुरस्य महानुतम् । वन्दनार्थी समग्रोअपि पौरखोकः समेतवान् ॥ ३० ॥ केवड्यथो समाचख्यौ, स्वोदन्तं पर्षदः पुरः । ईदृग्योरोरुकर्माहमधाजनि सुखास्पदम् ॥ ३५॥ अईहीदाप्रजावेण, धर्माराधनयोगतः। तत्र धर्मे विधातव्यो, धीरधीजिः समुद्यमः॥४०॥ ॥ इति शाखदृष्टान्तः॥ 177 Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy