SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ उपदेश सप्ततिका. त्यस्यन्त. शास्मसहगाणन एनिरिति विपादा कार्यानावः “बीजानाये स्थर्य धनेतात्मेति गार ACCRACCASE अथ सामान्येन कषायपरिहारोपदेशमाहश्मे चश्शांति जया कसाया, तया गया चित्तगया विसाया। पसंतजावं खु लहिज चित्तं, तत्तो नवे धम्मपदे थिरत्तं ॥२६॥ व्याख्या-कपः कर्म संसारो वा तस्य आयो खानो येन्यस्ते कषायाः क्रोधादयः । श्मे प्रत्यक्षोपलक्ष्यमाणाः । यदा त्यज्यन्त, आत्मसहगता वहिध्मातगोलकन्यायेन, दूरी क्रियन्ते तदा गता एव निष्टा एव चित्तगता विषादाः पश्चात्तापादयः विषीदन्ति प्राणिन एनिरिति विषादा इत्यर्थः । कषायानुगतः सत्त्वः प्रायो विषादजागेव स्यात् । यदा ते त्यक्तास्तदाऽऽत्मा समाधिमधिरूढ एव कारणाजावे कायोनाव: "बीजाजावे नाङ्करोत्पत्तिः" इति न्यायात | ततः क्रोधाद्यनावे प्रशान्तजावं खुनिश्चित समेत चित्तं ततः शान्ततापन्ने चित्ते धर्मपथे स्थैर्य खन्नेतात्मेति गाथार्थः ॥२६॥ एतपरि (सेचनक) दृष्टान्तमाहएगाए श्रमवीए महलयं हथिजूहमावस। जाए जाए कखहे जूहाहिवई विपासे॥॥ एगाए डस्थिपीए सगब्जयाए विचिंतियं चित्ते । मा मारिजात जूहाहिवेण मह पुत्त नाम ॥३॥ जहाल उसरित्ता पयदोसेणंव सणियमेर पहे। पडावमिया नमिया मायाए अहह दंजित्तं ॥३॥ काऊणग्गे जहादिवई जूहं पयाइ सा मिखिलं । पुणरवि पहा पाम बियतश्यदिणाण थंतरयं ॥४॥ १ थीजाईए तिरिपक्षणेऽवि पस्संतु कूडकवहितं । जं परहुआ सपुत्तं परिवह कागिणीमाले ॥१॥ 178 Jain Education International FOE Private & Personal Use Only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy