________________
Jain Education International
काय पुणो मिलाई हरमी जायेइ पायदोसिला । रिसिमासममेईए दिहं सरखारिहं रमे ॥ ५ ॥ तत्यासी सीसंमि पूजयं सा धरितु करुणाए । तेहिं दिनं ठाणं सा तत्म सुर्य पा य ॥ ६ ॥ तं तत्थ बिमेसा समागया करिकुलरस मज्जम्मि । न हु केयवि विन्नाया इत्थी महो महामाया || s ॥ वतो गयको सिसिद्धिं स तावसाय वयं । सिंचाइ सुकादमं जरिय जलेणं गिरिनई ॥ ८ ॥ तन्नामं सेाति जायमुद्दामथामवं समजू । मारितु जूनाहं जूहाहिवई सयं जार्ज ॥ ए ॥ रोसेप तेण करिणा स जंजिर समो तवस्सी । अन्नादि कावि मेवं काही करणित्ति चिंतित्ता ॥ १० ॥ तत्तोरुसिया फलफुलपा थियो तावसा गया पासं । सेण्यिनिवस्स साइंति इत्थियो तस्स वृत्तंतं ॥ ११ ॥ एगो सरकवतो थि महंता ( तो ) वणम्मि गंधगर्छ । सेयणउत्ति पसिको तर्ज स गंतूष भूवेष ॥ १२ ॥ निग्महिकाणी बst आणालखंजदेसम्मि । आगंतुएं रिसियो जयंति इइ करुअवयाई ॥ १३ ॥ समीरया गया तु गयराय श्याणिमेत्य कह बन्यो । अविश्यतरुणो फखमेयमुलणं श्रा संपन्नं ॥ १४ ॥ सोकणमेयमइरोस निन्जरो करिवरो तयं खंनं । उम्मूलिकण तापं स पिछले धाविजे सहसा ॥ १५ ॥ ते ददसिं पा जीव घेत्तू तो गर्ल रनं । स गर्छ जग्गो श्रसमवयसको पुणरवि खोणं ॥ १६ ॥ रवि गर्ल ससिनो राया तं हत्थिरायमाणेचं । सो देवयाच्चहि धियदेदो उहिं परंजे ॥ १७ ॥ eared संकमा नडु हिस्सं मम्मि इय मुषितं । जयमिसुरीप जावावि य तु
पुच दंततं ॥ १० ॥
179
For Private & Personal Use Only
www.jainelibrary.org