SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ उपदेश॥ ए० ॥ Jain Education I ( सतन्तं ) संततं सेयम अपरं रोसमासु परिहरिसु । अप्पाचं दमसु सयं विवर्ण परकथं कहूं ससि १ ॥ १९५ ॥ इय माऊर गिराए सयमेवाखाणखंजमलीयो । आगंतू गइंदो थिरयं पत्तो गिरिंदो व ॥ २० ॥ ॥ इति सेचनकदृष्टान्तः ॥ ster यौवनधनधान्यकुटुम्बकदम्बकाद्यनित्यतामुद्भावयन्नाख्याति - धणं च धनं च बहुप्पयारं, कुटुं (हुं) बमेयंपि धुवं सारं । जाणि धम्मं कुरु सवारं, जर्ज लहिया लहु डुकपारं ॥ २७ ॥ व्याख्या—धनं रूप्यहाटकनायकादि, धान्यं गोधूमयवशास्यादि चतुर्विंशतिधा, कुटुम्बमप्येतनातृपुत्रकखन्त्रात्मजाद्यासन्नदेशवर्त्ति, ध्रुवं निश्चितमसारं निःसारमेवास्ति, यदा तत्त्वधिया पर्यालोच्यते प्रायः सर्वोऽपि जनः स्वार्थवशादेवामी मिलदिति चिन्त्यं । एवं ज्ञात्वाऽई मं कुरु रे जीवेत्यनुक्तमपि सम्बोधनपदमूह्यं, सर्ववारं सर्वकालं यतो यस्माचनेत लघु शीघ्रं दुःखानां पारं दुःखपारमिति काव्यार्थः ॥ २७ ॥ श्री ज्ञाताधर्मकथाख्यातं यावच्चापुत्रकथानकं प्रस्तूयते - विविए सुपसत्य तित्यजत्ताए । वत्ताएवि हु पार्य मडुरुल्लावी जणो जन्म ॥ १ ॥ तमिणी तोयं तित्यं तंबोलं ताररूवतरुणी । तोयरेमा तर्पणीयं ठकं रयणाण जन्म इमं ॥ २ ॥ युग्मम् ॥ १ खताम्. २ अतः परम् ! 180 For Private & Personal Use Only सप्ततिका. ॥ ए० ॥ www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy