________________
उपदेश॥ ए० ॥
Jain Education I
( सतन्तं ) संततं सेयम अपरं रोसमासु परिहरिसु । अप्पाचं दमसु सयं विवर्ण परकथं कहूं ससि १ ॥ १९५ ॥ इय माऊर गिराए सयमेवाखाणखंजमलीयो । आगंतू गइंदो थिरयं पत्तो गिरिंदो व ॥ २० ॥ ॥ इति सेचनकदृष्टान्तः ॥
ster
यौवनधनधान्यकुटुम्बकदम्बकाद्यनित्यतामुद्भावयन्नाख्याति -
धणं च धनं च बहुप्पयारं, कुटुं (हुं) बमेयंपि धुवं सारं ।
जाणि धम्मं कुरु सवारं, जर्ज लहिया लहु डुकपारं ॥ २७ ॥
व्याख्या—धनं रूप्यहाटकनायकादि, धान्यं गोधूमयवशास्यादि चतुर्विंशतिधा, कुटुम्बमप्येतनातृपुत्रकखन्त्रात्मजाद्यासन्नदेशवर्त्ति, ध्रुवं निश्चितमसारं निःसारमेवास्ति, यदा तत्त्वधिया पर्यालोच्यते प्रायः सर्वोऽपि जनः स्वार्थवशादेवामी मिलदिति चिन्त्यं । एवं ज्ञात्वाऽई मं कुरु रे जीवेत्यनुक्तमपि सम्बोधनपदमूह्यं, सर्ववारं सर्वकालं यतो यस्माचनेत लघु शीघ्रं दुःखानां पारं दुःखपारमिति काव्यार्थः ॥ २७ ॥
श्री ज्ञाताधर्मकथाख्यातं यावच्चापुत्रकथानकं प्रस्तूयते -
विविए सुपसत्य तित्यजत्ताए । वत्ताएवि हु पार्य मडुरुल्लावी जणो जन्म ॥ १ ॥ तमिणी तोयं तित्यं तंबोलं ताररूवतरुणी । तोयरेमा तर्पणीयं ठकं रयणाण जन्म इमं ॥ २ ॥ युग्मम् ॥ १ खताम्. २ अतः परम् !
180
For Private & Personal Use Only
सप्ततिका.
॥ ए० ॥
www.jainelibrary.org