________________
त्रगः क्षणाप्रति विजेन्योऽजिनवाः स्वदक्षिणाः । सं जग्मिवाँस्तत्र पुरातनानां, नन्दक्षितीशां च तदाखिखानाम् ॥२१॥ संस्थापितानि क्रमतो हि सन्ति, प्रौढानि पीगनि रुचा खसन्ति । कुहूतिथौ कार्तिकमासजायां, नन्दाजिधानस्य विजोः सत्तायाम् ॥ २॥ अस्त्यासनं यत्प्रथमं निवेशितं, तत्रोग्रलग्नं स तदा यथेप्सितम् । खब्ध्वा समासीन उवाच कोऽपि, वचस्तदा सिझसुतोऽविगोपि ॥ ३ ॥ तत्रैत्य नन्देन समं तवान्वयबायां समाक्रम्य समां बसालयः। यहोत्रियोऽस्त्येष श्होपविष्टस्ततश्च दास्या जगदे स धृष्टः॥ २४॥ तिष्ठान्यपीठे जगवन्निगद्यायमेवमेवास्त्विति हृत्कुविद्याः । प्रकाशयन्नासनके वितीये, स्वकुएिमका स्थापितवाँस्तृतीये ॥ २५॥ दएकं चतुर्थेऽपि च जाप्यमालां, स्वयज्ञसूत्रस्य खतामबाखाम् । तदम्य इत्याक्रमणेन धृष्टः, कृत्वेति पादोः स निगृह्य घृष्टः ॥ २६ ॥ उत्प एष प्रथमो मदीययोः, पदोः प्रवासाजिसतो नवीनयोः । कृत्वेत्यथाऽयं जनतासमई, समुच्चचारेति वचो जविष्यम् ॥ २७॥ पुत्रमित्रैर्वृधशाखाविशेष, कोशैत्येवघमूलं सुरेपम् । उत्पाव्यैनं नन्दमत्र क्षिपामि, स्थूलं वृदं वायुवन्मोदयामि ॥ २० ॥ राडूबीजसंनूतमथैष एकं, सत्केकिन प्रावृषि वा सकेकम् । प्रैक्षिष्ट निर्गत्य पुरादपत्यं, स्मरन् स्वबिम्बान्तरिताधिपत्यम् ॥शए॥ श्रीनन्दनूपस्य मयूरपोषकग्रामे परिव्राजकवेषतोषकः । चाणाक्य एषोऽथ जगाम सर्वतः, परित्रमन् वलयं स्वगतः ॥ ३० ॥ ग्रामेऽथ तत्राधि|पपुत्रिकायाः, शशाङ्कपानाय समुत्सुकायाः। न दोहदं पूरयितुं किलावं, कश्चिन्महिष्या ऽव सत्पलालम् ॥ ३१ ॥ अपूर्यमाणे निजदोहदे सा, संजातविष्ठायमुखप्रदेशा । श्रजन्यथो जीवितकावशेषा, म्खानाङ्गिकव प्रथमेन्मुखेखा ॥ ३ ॥
१ प्रकटम्.
५०७
JainEducation i
ndia
For Private & Personal use only
www.jainelibrary.org