________________
उपदेश
॥ २०३ ॥
परिभ्रमन् जैक्ष्यकृते परित्राद्, पृष्टो जगादेति महामतिचाटू । दत्ताङ्गजं मह्यममुं विधास्ये, मनोरथं चन्द्रमसं च पास्ये ॥ ३३ ॥ इत्थं प्रपन्नेऽहनि पूर्णिमास्या, निर्मापितोऽनेन कृते किलास्याः । विस्तीर्ण एकः पटमएकपोरं, मध्ये सरन्ध्रः परिवध्य दोरम् ॥ ३४ ॥ नीत्वाऽर्धरात्रेऽथ मिलदेविष्यं, स्थालं प्रपूर्ण पयसात्यलक्ष्यम् । सुप्तोत्थितां तत्क्षणतोऽविशेषां, तामाचचख्यौ पुरतः परेषाम् ॥ ३५ ॥ ईशस्त्र हे पुत्र पिबेममिन्दुं स्वातौ शुजा शुक्तिरिवाम्बुविन्दुम् । तयाऽऽहते रन्धमयो कुतश्चिनैः पिधत्ते स्म करेण कश्चित् ॥ ३६ ॥ श्रथापनीत सति दोहदेऽस्याः क्रमेण जज्ञेऽङ्गरुहः सुकेश्याः । सुतोऽपि नान्नेत्यथ चन्द्रगुप्तश्चन्कस्य पानादजनिष्ट दृप्तः ॥ ३७ ॥ राज्यानुसार्याप्तचरित्रलम्नः सोऽहर्निशं वृद्धिमवाप किम्नः । चाणाक्यविप्रोऽप्यधिकार्थकामः, क्षोणीतटं पर्यटतीव धाम ॥ ३० ॥ प्रैष्टि धातून क्षितितृहरीषु, स्मृत्येति सेवा किल सुन्दरीषु । संतोष श्रालस्यभयातुरत्वे, व्याघातदानाय नृणां महत्त्वे ॥ ३ए ॥ स चन्द्रगुप्तोऽन्यदिने कुमारः क्रीमन् शिशुन्यो दददस्त्युदारः । ग्रामादि विप्रेण तदैक्ष्य तेन, प्रोक्तं किमप्यर्पय मे जवेन ॥ ४० ॥ बालोऽप्यनाणी जतजीरिमा गा, गृहाण रिक्तः स्वगृहाय मा गाः । श्राख्यद्विजः कोऽपि निहन्ति मा मा, मूर्वीरभोग्येत्यवदत्सुधामा ॥ ४१ ॥ ज्ञातं दिजेनास्य वचोविलासः कीदृक् शिशुत्वेऽपि शुजाधिवासः । श्रुत्वा परिव्राट् तनयं समायः स तं स्वकीये हृदि निश्चिकाय ॥ ४२ ॥ पार्श्वे शिशोरेत्य तदाह वत्स, त्वं जोः समागष्ठ गुणैरतुम्। त्वां भूमिपालं रचयामि कृत्वेत्युत्तौ प्रणष्टावुदिते ममत्वे ॥ ४३ ॥ असी मिलत्सम्यगबद्धमूलः, कियाँस्तयोस्तत्र जनोऽनुकूलः । रुद्र बलात्पाटलिपुत्रमाच्यां, १ हविष्यं घृतम्. २ विशेषरहितां निर्विकल्पामित्यर्थः ३ आइपूर्वका दीक्षतेप्.
406
For Private & Personal Use Only
Jain Education International
सप्ततिका.
॥२०३॥
www.jainelibrary.org