SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ उपदेश ॥२०शा 5555 संजातवत्यः किख सन्ति जन्यः। नानाविधायकतिदीप्तिमत्यस्तत्राययुस्ता अपि रूपवत्यागासमं समस्तः स्वजनोऽपितानि- सप्ततिका. जंजप्यतेऽप्यादरतोऽखिलानिएकाकिनी साऽप्यवगण्यमानाऽनसता तिष्ठति दूयमाना॥१॥पुंसःप्रसङ्गोऽतिवरं जिघांसोः। शून्यप्रदेशस्य च नूरिपांशोः । कृता न गोष्ठी परमत्र निर्धनैः, संपद्यतेऽनीष्टविधायिनी जनः ।। ११॥ स्वपल्यपि हीण-14 धनं पुमांसं, त्यजेत्पराजूतिमुपेयिवांसम् । विधोरपूर्णस्य किमत्र चोषा, वपुः समस्तं स्पृशतीव योषा ॥ १॥ एवं बचो-|| ऽनुस्मरता समेन, स्फुटापमानं स्वजनब्रजेन । सा प्रापिता दौःस्थ्यमवेत्य पत्युयजीवतोऽप्यस्ति नरस्य मृत्युः॥ १३॥ शेपास्तु ताम्बूलसुमाम्बरश्रिया, शृङ्गारिताः प्राप्तमहत्त्वसंश्रयाः। तिष्ठन्त्यशेषा गृहदेवतासमाः, सुखेन खब्धाधिकदीप्तिसङ्गमाः॥१४॥ यदेकमातृत्वपितृत्ववत्यहं, पराजवं प्राप्तवतीत्थमन्वहम् । नैकं धनं तत्प्रविमुच्य वक्षना, कोऽप्यस्ति कस्यापि महीतटे शुजः॥ १५॥ दानोन्फितः स प्रिय एव दृश्यते, यः संपदा स्वीयगृहे विशिष्यते । सुवर्णशैखं परितो घटाव्यते, शुरः परं तेन न किञ्चिदाप्यते ॥ १६॥ दास्यं धनस्यैव च चर्करीति, पुमान् पुमांसं न तु नंनमीति । घनं धनं यो वि वावहीति, लोकोऽनु तं वर्त्मनि बंञमीति ॥ १७ ॥ ध्यात्वेति साऽगात्स्वगृहेऽथ चाणाक्येनापि पृष्टा स्वयमब्रुवाणा । पुनः पुना रोदिति निःसमाग्रहे, कृतेऽवदर्तृपुरः शुजावहे ॥ १०॥ तर्केण च व्याकरणेन किं स्याज्योतिःपुराणैः प्रगुणैश्च किं स्यात् । तेषां कवित्वैरपि यन्त्रमन्त्रैरर्जिता नो कमखा स्वतन्त्रैः॥ १५॥ संपद्यते नाम नृणामसह्यः, पराजवः स्त्रीविषयः प्रसह्य । धनेबुरेदयातिमतीं स्वजायां, बंनम्यते स्मैष ततः क्षमायाम् ॥१०॥ नन्दस्तदा पाटखिपु१ नार्यः. २ बाट पूर्वादीक्षतेः क्यप् . 404 For Private & Personal use only Id Jain Education Inter .jainelibrary.org w ...
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy