________________
C
KARA%AA%*****
प्रतिपन्नमस्य, नापेन चानेन नुदोपविश्य । नुक्तं नृपस्य प्रथमेऽझ्यगारे, ततः क्रमात्तत्प्रकृतेरगारे ॥२॥जोज्यं स दीनारयुगं जनेन्यः, स तत्र साति स्म पुरे घनेन्यः। बढ्योऽत्र पुंसां कुखकोव्य वासस्तदन्तमप्याप न सप्रयासम् ॥ २३ ॥ देवप्रजावानरतस्य पारं, खब्ध्वा नृपाहारमुपैति सारम् । कदाप्यसौ चेन्न पुनर्नरत्वं, संप्राप्यते भ्रष्टमिदं हि तत्त्वम् ॥२॥
॥इति जोजनोपरि कथा॥ जूवर्णिनीकर्णसुवर्णकुएमवं, विख्यातमास्ते ननु गोसमएमखम् । ग्रामस्तदन्तश्चणको विनाति, श्राघोऽस्ति तस्मिंश्चणको दिजातिः ॥१॥ तस्यैकदा केऽपि गृहेऽनगाराः, स्वैरं स्थिताः सृष्टमहाविहाराः । कदाऽप्यजूदस्य सुतः सदाढः, स
पातितः साधुपदोः श्रिताढः ॥२॥प्रोचे मुनीर्जवितैष सघाट, प्रावृदणे वाऽन्युदितोऽत्र नाट् । ध्यात्वेति मा दागेतिमेष गन्ता, घृष्टास्तदानीं जनकेन दन्ताः॥३॥ उक्तं गुरूणामथ तैय॑वेदि, जाव्येष बिम्बान्तरितस्तदेति । जग्राह|| | वाल्यापगमेऽथ विद्याश्चतुर्दशाप्येष सगद्यपद्याः ॥४॥ स बाखकाखेऽपि समाददीत, श्रशासुधर्म कलयोपवीतः । सावण्यशोनावहमाप यौवनं, यथा प्रसूनोपचयं मधौ वनम् ॥ ५॥ चतुष्टयं वेदगतं पमङ्गी, मीमांसनं कर्कशतर्कजङ्गी। श्रीधमशास्त्रं च पुराणविद्या, चतुर्दशैताः प्रजवन्ति विद्याः॥६॥ ज्योतिस्तथा व्याकरणं च कहपश्चन्दश्च शिक्षा समयोऽप्यनहपः । निरुक्तयोऽङ्गानि पमप्यमूनि, प्रोक्तानि शास्त्रेषु बुधैः पनि ॥७॥ पित्राऽस्य पाणिग्रहणं व्यधायि, विजन्म-|| पुत्री किस पर्यशायि । नातुर्विवाहावसरे स्वमातुः, सा प्राप्तवत्यावसऽन्यदा तु ॥ ॥ खत्रीवतां सद्मसु तनगिन्यः, १ मेघः.
403
ACAAAAAMA
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org