SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ धकास्ते सुखेनैव सिद्धिसाधकाः स्युरत्र किमाश्चर्यं ? ये तु जन्मनैव घोरकर्मकारिणः पश्चाची जिनाज्ञाधारिणस्तदनु तीत्रोपसर्गानुभूत्या जीवितान्तकारिण इति चित्रं । एतेऽपि केवलश्री जो कारः श्रूयन्ते श्री भरतादयः । Jain Education International 'श्चत्रार्थेऽर्जुनारामिकदृष्टान्तः सूच्यते इत्थेव जारहे वासे पुरे रायगिहाजिहे । श्रासी पासीकयारामो अणो नाम माखिजे ॥ १ ॥ रुसी या रुरकसतिया । तस्सत्थि वाकिया एगा पाकियाणे गपचवा ॥ २ ॥ सोय बंधुमईनासहि सुदिल जिसं । पाले नियमारामं ककुम्बुब निरंतरं ॥ ३ ॥ त सुमाई आत्ता विकणे पुरंतरे । विढवेश बहुं दवं सर्व करूं पसादई ॥ ४ ॥ नया सो सपत्ती वलित्ता वणभूमि । जागइ पुरं पुप्फपकली विग्गपाणि ॥ ५ ॥ तस्सारामस्स पासम्मि कुखक्कमसमागयं । जरकमुग्गरपा हिस्सात्थि देवलं महं ॥ ६ ॥ लोहस्स पलसहस्सनिम्मियं मुग्गरं करे । धारेइ सप्पजावो सो तर्ज मुग्गरपाणि ॥ ७ ॥ तस्स पूछ पसा तमितं सजारियं । पासितु जरकगेहम्मि पुद्धिं चैव पविया ॥ ० ॥ इब्नार्ण नंदा उच्च जुबणुम्मायपेलिया । सलिया कामसङ्क्षेणं महद्वेष अहन्नया ॥ ए ॥ नोनं गोधिकत्तारो मंतमेवं कुांति ते । रमामो रमणिं एयसंतियं माखियं बला ॥ १० ॥ बंधिचा य मंतिता पलनी जूय संठिया । जस्कगेहकवाकस्स पिछर्ज विरुध्या ॥ ११ ॥ 75 For Private & Personal Use Only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy