________________
464525
सप्ततिका.
उपदेश
इत्थं जे नणु जीवा पुर्व कुषंतणेगरूवाई। पावाई ते पडा पडणुतावं वहति जिस ॥ ३५ ॥ किच्चा बहुयमकिच्चं सर्व जे धम्ममरिहसंदिई। पढ़तेऽवि हुन कुएंति तेसि कहमित्य नित्यारो॥३६॥
॥इति शूरशशिदृष्टान्तः॥७॥ अथ ये परिग्रहादत्त (थ) विरतिजाजः श्रीसर्वज्ञाझाविमुखास्ते संसारज्रान्तिलाजः प्रोकाः, प्राक्तनकाव्ये प्रातिकूयेन दृष्टान्तदर्शनादयानुलोम्येनातनकाव्यमाह
याणं जिणाणं सिरसा वहंति, घोरोवसग्गा तहा सहति ।
धम्मस्स मग्गं पयमं कहंति, संसारपारं नणु ते खहंति ॥॥ व्याख्या-ये जना श्राज्ञामादेशं जिनानामहतां शिरसा मस्तकेन वहन्ते, ये च पुनर्घोराश्च ते उपसर्गाश्च घोरोपसर्गास्तान् सहन्ते, अथ च धर्मस्य मार्ग प्रकट निश्वमतया कथयन्ति ते, नन्विति निश्चित संसारपारं खजन्ते । तबब्देन यबब्दोऽपि सूचित एवेत्यदरार्थः । अत्र काव्ये संसारपारप्रापणोपायः पदत्रयेण त्रिधा दर्शितः, एतैत्रिनिःप्रकारैरनेके सिविं प्राप्ताः, ये जिनाज्ञां पुरस्कृत्य घोरोपसर्गसोढारस्त एव सिधिसौख्यलोकारो, न पुनः श्रीसर्वज्ञाझाविमुखाः सर्वथाऽनिष्टजूयिष्ठवपुःकष्टस्रष्टारोऽपि पारप्रापका, बाखतपस्विजनवत् । तथा समध्विनः प्राकट्येन कथयितारो रिशः सिखाः। इग्विधाचारचारिमधरा नराः संसारावारपारपारगामिनः स्युरिति जावार्थः। ये पूर्वमेव जिनाज्ञारा
74
A
॥३७॥
E
%
Jain Education in
For Private & Personal use only
K
ujainelibrary.org